SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२२ ३.१ सु. वलयवनस्पतिमूलगतजीवोत्पनिक २८ 'ताल' तालो नामातिदीक़ वृक्षविशेषः 'तमाल'. तमालनामको वन्यो : वृक्षा 'तक्कलि तक्कलिनामको वृक्षविशेषः 'तेतलि' तेतलिवृक्षविशेष: 'साल' शालो' वृक्षविशेष: 'सरल' सरलो वृक्षविशेषः 'सारगल्लाण' सारकल्याणो वृक्षविशेषः 'जावई' जावती क्षविशेषः 'केयई' केतकी पुष्पक्षविशेषः 'कदली' कदलीवृक्षः 'चम्मरुक्ख' चर्मवृक्षः चर्मवत् स्निग्धः 'गुंदरुक्ख' गुन्दवृक्ष: 'हिंगुरुक्ख' 'हिंगुकवृक्षः 'लबंगरुक्ख' लवङ्गवृक्षः 'पूयफली' पूगफली वृक्ष:सुपारीति प्रसिद्धः 'खज्जूरी' खजूरी खजूर वृक्षः 'नालएरी' नारिकेलवृक्षः, एते. वलयवनस्पतिजातीया वृक्षा स्तेषाम् 'एएसिणं जे जीवा' एतेषामुपरिनिर्दिष्टानाम् तालादि नारिकेलान्तानां वृक्षाणां खलु ये जीवाः 'मूलत्ताए धक्कमंति'' मूलतया-मूलरूपेण एतेषां वृक्षाणाम्, अवकामन्ति समुद्भवन्ति तेणं भंते ! जीवा' ते खलु एतेषां वृक्षाणाम् मूलतपा समुत्पद्य माना जीवाः 'कओहितो उववज्जति' केभ्यः स्थानविशेषेप आगत्योत्पद्यन्ते इति प्रश्नः । 'एवं एस्थ वि मूलादीया दस उद्देसगा कायया जहेब सालीणं' एवमत्रापि दश मूलकन्दस्कन्धत्व किया जाता है 'अह भंते! ताल-तमाल-तक्कलि-तेतलि-साल-सरल -सारगल्लोणं जाद' हे भदन्त ! जो थे ताल, तमाल, तक्कलि, तेतलि, साल, सरल-देवदारु, सारगल्ल यावत् केतकी-केवड़ा, कदलीकेला, चर्मवृक्ष, गुंदवृक्ष, हिंगुवृक्ष, लवंगवृक्ष, सुपारी के वृक्ष, खजूर के पक्ष और नारियल के वृक्ष हैं सो इन वृक्षों के मूलरूप से जो जीव उत्पन होते हैं, वे कहां से आकर के उत्पन्न होते हैं ? इसके उत्तर में प्रभु कहते हैं-'एवं एस्थ वि मूलादीया दल उद्देलगा कायचा जहेव साली' हे गौतम ! शालिवर्ग के जैसा यहां पर भी मूलादिक दश उद्देशक -अहमते ! ताल-तमाल तकलि, तेतलि, साल सरल सारगल्लाणं जाव' के भगवन् २ मा als, तमास, del, तेतति, सास, ससासारस, यावत ती, 341, सी, (३) यभवृक्ष, वृक्ष (शुहानामा) હિંગનાઝાડ લવંગના ઝાડ સેપારીના ઝાડે ખજુરીના ઝાડે અને નારીયેલના ઝાડે છે, આ બધા ઝાડના મૂળ સંબંધી જે છ ઉત્પન્ન થાય છે, તેઓ કયાંથી આવીને ઉત્પન્ન થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ કહે છે કે'एवं एत्थ वि मूलादीया दस उद्देसगा काथव्वा जहेव साली' गीतमा શાલી વર્ગના કથન પ્રમાણે અહિયાં પણ મૂળ વિગેરે દસ ઉદેશાઓ સમક
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy