SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ __ भगवतीसूत्रे मुहूर्तम् उत्कर्षेण दशवर्षसहस्राणि उपरितनेषु पञ्चसु उद्देशकेषु देव उत्पद्यते, चतस्रोइलेव्याः स्थितिजघन्येन अन्तर्मुहूर्तम् , उत्कर्षेण वर्षपृथक्त्वम् , अवगाहना मूले कन्दे अनु:पृथक्त्वम् स्कन्धे त्वचि शाले च गन्यूत पृथक्त्वम् पवाले पत्रे च धनुःपृथकत्वम्, पुष्पे हस्तपृथकत्वम् फले बीजे चाङ्गुलपृथक्त्वम् । सर्वेषां जघन्येन अङ्गुलस्यासंख्येयभागम् , शेष यथा शालीनाम् । एव येते दशउद्देशकाः ॥०१॥ ॥ द्वाविंशतिशतके प्रथमो वर्ग: समाप्तः ॥ टीका-'रायगिहे जाच एवं चयासी' राजगृहे यावदेवमयादीत् अत्र यावत् सगवतः समवसरणमभूत् परिपत् निर्गता, धर्मोपदेशो भगवता दत्तः धर्मका श्रुत्वा परिपत् प्रतिगता, तदनन्तरं भगवन्तं वन्दित्वा नमरियत्वा ऊर्ध्वजानुः इत्यादि विशेषणयुक्तः प्राञ्जलिपुटो गौतमः, एतदन्तस्य प्रकरणस्य संग्रहो भवति 'किमवादीत् गौतमो भगवन्तम् ? तत्राह-'अई' इत्यादि । 'अह भंते' अथ भदन्त । अब सूत्रधार वलयवनस्पति जाति की जो ताल तमाल आदि पनस्पतियां हैं उनके स्वरूप का कथन करते हैं--'रायशिहे जाव एवं षयासी' इत्यादि। .. टीकार्थ--राजगृह नगर में भगवान से गौतम ने ऐसा कहा-ऐसा यहां यावत् शब्द से इस पाठ का ग्रहण हुआ है-'भगवान का समघसरण हुआ, परिषत् अपने २ स्थान से निकली, धर्मोपद्देश भगवान ने :दिया धर्म कथा को सुनकर परिषत् पीछे चली गई इसके बाद भगवान् 'को वन्दना करके, उन्हें नमस्कार करके, अवजानु हुए गौतम ने दोनों . हाथ जोड़कर भगवान से ऐसा पूछा-क्या पूछा ? सो वही अप स्पष्ट હવે સૂત્રકાર વનસ્પતિની જાતના જે તાડ, તમાલ વગેરે વનસ્પતિ • छ, तना २१३५४ ४थन ४२ छ. 'रायगिहे जाव एवं वयासी' त्या: ટીકાથ-રાજગૃહનગરમાં ભગવાનને ગૌતમ સ્વામીએ આ પ્રમાણે • પૂછયું અહિં યાવત્ શબદથી આ પ્રમાણેને પાઠ ગ્રહણ કરાવે છે. “રાજગુનગરમાં ભગવાનનું સમવસરણ થયું. પરિષત ભગવાનને વંદના કરવા નગરની બહાર નીકળી, ભગવાને તેઓને ધર્મદેશના આપી. ધર્મદેશના સાંભળીને.પરિષદ્ ભગવાનને વંદના, નમસ્કાર કરીને પિતપતાને સ્થાને પાછી ગઈ. તે પછી ભગવાનને વંદના નમસ્કાર કરીને ઉર્ધ્વજાનુ વાળા ગૌતમ હવામીએ અને હાથ જોડીને ઘણું જ વિનય સાથે પ્રભુને આ પ્રમાણે પૂછયું
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy