SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ चन्द्रिका टीका श०२१ ० १ उ. २ सू०१ शाल्यादि कन्दजीवगतनिरूपणम् २२५ अथ द्वितीयोदेशकः reader प्रथमोtaके शाल्यादिमूलजीवानाम् निरूपणं कृतम् । अयात्र कन्दादिनीवानां निरूपणाय द्वितीयादिका उद्देशका निरूपयिष्यन्ते इत्येवं संबन्धेनायातस्यास्य द्वितीयोदेशकस्येदमादिमं सूत्रम् -'अह भंते' हत्यादि || मूलप - ' अह भंते! साली वीही गोधूम जवजवजवाण एएसिणं जे जीवा कंदसाए वकसे, ते णं भंते! जीवा कओ - हिंतो उववजति, एवं कंदाहिगारेण सत्र मूलुद्देसो अपरिसेसो भाणियन्त्र जात्र असई अदुवः अभवखुत्तो । सेवं भंते सेवं भंते ! त्रि' ॥सू० १॥ एगवीलड्सए पढमवगस्स बीओ उद्देसो सम्मती ॥२१-२॥ छाया -- अथ भदन्त ! शलित्रीहिनोधूमयनमवयवानाम् एतेर्षा खड जीवाः कन्दतया अवक्रमन्ति ते खलु भदन्त ! जीवाः केभ्य उत्पद्यन्ते, एवं कन्दा- ' धिकारे स एव मूलोद्देशोऽपरिशेषो भणितव्यो यावद् असकृद् अथवा अनन्तकृत्वः । तदेवं भदन्त ! तदेवं भदन्त ! इति ॥ ०१ || एकविंशतितमशतके प्रथमवर्गस्य द्वितीयोदेशकः समाप्तः ॥२१-१-२॥ टीका- 'अह भंते ! ' अथ भदन्त ! 'सालीविहीगोधूमजवजवजवाणं' शांलि ब्रीहि गोधूमयवयवयवानाम् 'एएसि णं' एतेषां शाल्पादीनां खलु संबन्धिनः 'जे -द्वितीय उद्देशक प्रथम वर्ग के प्रथम उद्देशक में शालि आदि मूलगत जीवों का निरूपण किया गया है अब यहां कन्द आदि जीवों का निरूपण करने कैं लिये द्वितीय आदिक उद्देशकों का कथन, किया जावेगा - इसी सम्बन्ध से आये हुए इस द्वितीय उद्देशक का यह आदि सूत्र है - ' अह भंते! साली वीही गोधूम जवजयजवाण' इत्यादि । પહેલા વર્ગના ખીજા ઉદ્દેશાના પ્રારંભ– પહેલા વના પહેલા ઉદ્દેશામાં શાલી વિગેરેના મૂળમાં રહેલ જીવાનુ નિરૂપણ કરવામાં આવ્યુ છે. હવે ક્રન્તુ વગેરેમાં રહેલા જીવાનુ નિરૂપણુ કરવા માટે ખીજા વિગેરે ઉદ્દેશ આનુ કથન કરવામાં આવશે. એજ સ ધી આવેલા આ બીજા ઉદ્દેશાના પ્રારભ કરવામાં આવે છે. તેનું આ પહેલું' સૂત્ર छे.-— अह ंभ'ते ! साली बीही गोधूमजवजवजवाण' - ४त्याहि Sc भ० २९
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy