SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ । २२४. . . . . . . . , भगवतीय सेवं भंते ! ति तदेवं भदन्त ! तदेवं भदन्त ! इति, हे भदन्त ! शाल्यादिमुलजीवानां यः प्रकारो देवानुप्रियेण कथितः स एवमेव-सर्वथा सत्यमेव आप्तवाक्यः सर्वथैव सत्यत्वादित्येवं कथयित्वा गौतमः भगवन्तं वन्दते नमस्यति, वन्दित्वा नमस्यित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ।।०१॥ . ॥ इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकाविशुद्धगद्यपधनैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहून्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य पदभूपित - कोल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर -पूज्य श्री घासीलालबतिविरचितायां श्री "भगवतीसूत्रस्य" प्रमेयचन्द्रिकाख्यायांव्याख्यायाम् एकविंशतिशतकस्य प्रथम वर्ग प्रथमोद्देशकः समाप्तः।२१.१.१॥ नमस्कार कर फिर तप और संयम से आत्मा को भावित करते हुए वे अपने स्थान पर विराजमान हो गये ॥१॥ जैनाचार्य जैनधर्मदिवाकर पूज्यश्री घासीलालजीमहाराजकृत "भगवनीमूत्र" की प्रमेयचन्द्रिका व्याख्याके एकवीसवें शतकका ॥प्रथमवर्ग के प्रथम उद्देशक समाप्त ॥२१-१-१॥ ભગવાનને વંદના કરી નમસ્કાર કર્યા વંદના નમસ્કાર કરીને તે પછી તપ અને સંયમથી પોતાના આત્માને ભાવિત કરતા થકા તેઓ પોતાને સ્થાને બિરાજમાન થઈ ગયા. સૂત્ર ૧છે જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રી ઘાસીલાલજી મહારાજ કૃત “ભગવતીસૂત્ર”ની * પ્રમેયચન્દ્રિકા વ્યાખ્યાના એકવીસમા શતકના પહેલા વર્ગને . પહેલે ઉદ્દેશક સમાપ્ત ર૧-૧-૧ાા
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy