SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका २०२० उ.१० सू०४ नैरयिकाणां द्वादशादिसमर्जितत्वम् १८९ नो-नैव' इति नो शब्दस्य प्रयोगः कृतः । एतदने ‘से केणटेणं' इत्यालापके त्रयाणामेव भङ्गानां स्पष्टी भविष्यतीति ।.पुनः प्रश्नयति, 'से केणटेणं भंते ! एवं बुच्चइ जाव समज्जिया वि. तत् केनाथन भदन्त । एवमुच्यते यावत् समर्जिता अपि, केन कारणेन एवं कथयते यत्-सिद्धाः चतुरशीतिसमनिता अपि, नो चतुरशीतिसमनिता अपि२, चतुरशीत्या च नो चतुरशोत्या च समर्जिता अपि३, किन्तु नो-नैव चतुरशीतिभिश्व समजिताः सिद्धा.४, नो-नैव चतुरशीतिकैश्च नो चतुरशीत्या च. समर्जिता: सिद्धाः इति प्रश्नः। भगवानाह-'गोयमा' इत्यादि। 'गोयमा' हे गौतम ! 'जे णं सिद्धा चुलसीइएणं पवेसणएणं पविशति' ये खलु सिद्धाः चतुरशीतिकेन प्रवेशनकेन पविशन्ति, 'ते णं सिद्धा चुलसीइसमज्जिया' ते खलु सिद्धा चतुरशीतिसमर्जिताः१। 'जे णं सिद्धा जहन्नेणं एगेण वा दोहि वा, तीहि वा' ये खलु सिद्धाः जघन्येन एकेन वा, द्वाभ्यां वा त्रिभिर्वा, उको'नो' शब्द का प्रयोग किया गया है । अब गौतम प्रभु से ऐसा पूछते हैं-'से. केणटेणं भंते ! एवं 'बुच्चा, जाय समज्जिया वि' हे भदन्त। ऐसा आपने किस कारण से कहा है कि सिद्ध' प्रथम के चतुरशीति समर्जित आदि ३ विकल्पोंवाले हैं और अन्तके चतुर्थ एवं पंचमविकल्पोंवाले नहीं हैं ? इसके उत्तर में प्रभु कहते हैं-'गोयमा ! जेणं सिद्धा चुलसीइएणं पवेसणएणं पविसंति, ते णं सिद्धा चुललीइसमज्जिया है गौतम ! जो सिद्ध एक चौरासी की संख्या में उत्पन्न होते हैं एक समय में, वे सिद्ध चतुरशीति समर्जित कहे गये हैं। 'जे णं सिद्धा जहन्नेणं एगेण वा दोहिं वा तीहिं या उक्कोलेणं तेसीहएणं पवेक्षणएणं पविसंति ते ण सिद्धा नो चुलसीइसज्जियार' जो सिद्ध जघन्य से एक अथवा दो अथवा तीन की संख्या में एक समय में उत्पन्न होते हैं - व गौतमस्वामी, प्रभुने मे पूछ छ है-'से केणदेणं भंते ! एवं बुच्चइ, जाव समज्जिया वि' मन् मा५ मे शारथी ४ो छ। -सिद्ध વિગેરે ચોર્યાશી સમજીત વિગેરે ૩ ત્રણ વિકલ્પોવાળા હોય છે. અને અન્તના ચે અને પાંચમે વિકલ્પ તેઓને, સંભવતે નથી? આ પ્રશ્નના उत्तरमा प्रभु छ -'गोयमा! जे णं सिद्धा चुलसीइएणं पवेसणएणं पवि. संति तेणं सिद्धा चुलसीइ समज्जिया' गीतम! मे समयमा सिद्धो मे ચેશીની સંખ્યામાં ઉત્પન્ન થાય છે, તે સિદ્ધ ચોર્યાશી સમજીત કહેવાય छे. 'जे णं सिद्धा जहण्णेणं एगेण वा दोहि वा तीहि वा उक्कोसेणं वेसीइएणं पविसंति वेण सिद्धा नो चुलसीई समज्जिया' र 'सिद्धी धन्यथा मे मगर બે અગર ત્રણની સંખ્યામાં એક સમયમાં ઉત્પન્ન થાય છે, અને ઉત્કૃષ્ટથી
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy