SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ 1 'प्रमेयचन्द्रिका टीका श०२० ३.१० सु०४ नैरयिकाणां द्वादशादिसम जितत्वम् १८५ 'धतुरशीतिकै धान्येन च जघन्येन एकेन वा, द्वाभ्यां वा त्रिभिर्वा 'उक्को सेणं ते- सीइएणं पवेसण गेणं पविसंति' उत्कर्षेण त्र्यशीतिकेन प्रवेशनकेन प्रविशन्ति, 'ते of नेरइया चुलसीइहिय नो चुलसीईए य समज्जिया' ते खल्ल नैरयिकाश्चतुरशीतिकथ नो चतुरशीत्या च समर्जिता इति कथ्यन्ते५ । 'से तेण हे जाव समज्जिया' तत् तेनार्थेन गौतम । एवमुच्यते नारका तुशीत्या समर्जिताः १, नो चतुरशीत्या च समर्जिताः २, चतुरशीत्या नो चतुरशीत्या च समर्जिता ३, चतुरशीतिभिः समर्जिताः४, चतुरशीतिभि नो॑ चतुरशीत्या च समर्जिताः ५ इत्युतरम् | 'एवं जाव थणियकुमारा' एवं यावत् स्तनितकुमाराः, एवमेत्र - नारकचदेव असुरकुमारादारभ्य स्वनितकुमारपर्यन्तानाम् चतुरशीतिकादिसमर्जित गेहि खुलसीइएहि य अन्नेण य जहन्नेणं एगेण वा दोहिं वा तीहिं वा, उक्कोसेणं तेसीइएणं पवेसणगेणं पविसंति-ते णं नेरहया चुलसीइहि य नो चुलस्त्रीईए च समज्जिया' जो नैरयिक अनेक चौरासी की संख्या में तथा जघन्य से एक, दो, अथवा तीन संख्या में और उत्कृष्ट से ८३ संख्या में प्रवेश करते हैं वे नैरयिक अनेक चौरासी समर्जित तथा नो चौरासी समर्जित कहे गये हैं । 'से तेणट्टेणं' जाव समज्जिया' इस कारण हे - गौतम ! मैंने ऐसा कहा है कि नैरयिक चतुरशीति समर्जित होते हैं ? नो चतुरशीति समर्जित होते हैं२ एक चतुरशीति से समजित और एक नो चतुरशीति से समर्जित होते हैं३ अनेक चतुरशीति से समर्जित होते हैं४, और अनेक चतुरशीति से एवं एक नो चतुरशीति से समर्जित होते हैं५ । 'एवं जाव थणियकुमारा' नारक के जैसे • अडेवाय छे. 'जे णं नेरइया एगेहि चुलसीइएहिय अन्नेण य जहष्णेणं एगेणं वा दोहि वा तीहि वा, उक्कोसेणं तेखीइएणं पवेसणएणं पविसंति-वे णं नेरइया चुलसीइहि य नो चुलसीईए य समज्जिया' ? नारहीये। भने थार्याशीनी સંખ્યામાં તથા જઘન્યથી એક બે અથવા ત્રણની સંખ્યામાં અને ઉત્કૃષ્ટથી ગ્યાશીની ‘સખ્યામાં પ્રવેશ કરે છે, તે નારકીયા અનેક ચાર્યાશી સમત અને ये ना यार्याशी संभत उडेवाय छे. 'से तेणट्टेण जाव समज्जिया' मे કારણે હું ગૌતમ! મેં એવું કહ્યુ` હતુ` કેનારકીયા ચાર્યાશી સમત હોય છે. ૧ ના ચેાયશી સમત હાય છે ૨, એક ચાર્થાંશીથી સમત અને એક ના ચાŠશીથી સમત હૈાય છે. ૩, અનેક ચાર્યાશી સમત કાય છે. ૪ અનેક ચેાર્યાંશીથી અને એક ના ચાર્યાશીથી સમ ત હોય છે. વ’ भ० २४
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy