SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १८४ : ... ... . . . . . . . . .-.भगवती समज्जिया' ते खलु नैरयिकाः नो चतुरशीतिमसनिता-जघन्येन एकादित उत्कृष्टः तस्व्यशीति संख्यया पविशन्ति ते नोचतुरशीतितमर्जिना भवन्ति । 'जेणं नेरइया चुलसीईपण' ये खलु नैरयिका चतुरशीतिकेन; - 'अन्नेण यं जहन्नण एगेण वा दोहिंवा तीहि वा' अन्येन च 'जघन्येन एकेन या द्वाभ्यां धाःत्रिभिवा; 'उकोसेणं तेसीइएणं पवेसणएणं पविसंति' उत्कर्षेण व्यशीतिकेन प्रवेशनकेन प्रविशन्ति 'ते णं नेहया चुलसीईए य नो चुलसीईए य ; समज्जिया- ते खलं नैरयिकाः चतुरशीत्या च नोचतुरशीत्या च समंजिता भवन्तीति३ । 'जे गं नेरहया ग्रेगेहि चुनसीइएहिं पवेसणगं परिसंति' ये खलु नैरयिका अनेक श्चतुरं-- शीतिक प्रवेशनकं प्रविशन्ति 'ते गं नेइया चुलसीइएहिं . समज्जिया' ते खलु नैरयिका. श्चतुरशीतिक समर्जिताः, ये नारका अनेकाभि श्चतुरशीनिसंख्याभिः प्रवेशं कुर्वन्ति ते चतुरशीतिः समनिता भवन्तीति४, 'जेणं नेरइया.णेगेहिं चुल. सीइएहिय अन्नेण य जहन्नेणं एगेण वा दोहि वा तीहि.वा' ये खलु नैरपिका-अनेकै होते हैं-वे नैरयिक नो चौरासी समर्जित कहे गये हैं २ 'जेणं नेरझ्या चुलसीईएणं, अन्नेण थे जहन्नेण एगेण वा दोहि वा तीहिं वा, उक्कोलेणं तेलीहएणं पवेसणएणं पविसंति' जो नैरयिक एक समय में ८४ की संख्या में उत्पन्न होते है., तथा जघन्य से एक या दो या तीन संख्या में उत्पन्न होते हैं और उत्कृष्ट से १३ की संख्या में उन्पन्न होते हैं, वे नैरपिक चौरासी एवं नो चौरासी समर्जित कहे गये हैं ३ 'जे गं नेरइया णेगेहिं चुलसीइएहिं पवेलणगं पविसंति, ते ण नेरइया चुलसी इएहि समज्जिया' जो नैरयिक अनेक चौरासी की संख्या में प्रवेश करते हैं वे नैरंथिक अनेक ८४ से समर्जित कहे गये हैं। जे पं. नेरइया Seard ाय. छ, अर्थात ?याशी G4-न-याय, छ.-तेना२ये।- ना या सम- त पाय छ,२.-'जे णं-नेरइया चुलसीइएणं. अन्नेण य-नहष्णेण एगेण वा दोहि वा. तीहि वा उक्कोसेणं सीइएणं प्रवेसणएव परिसंति' नेविड એકત્સમયમાં ૮૪ ચેાર્યાશીની સંખ્યામાં ઉત્પન્ન થાય છે તથા જઘન્યથી એક સમયમાં એક અથવા બે અથવા ત્રણ સંખ્યામાં ઉત્પન્ન થાય છે. અને Seeी ८३.याशी.सण्यापन:याय छतमा यार्याशी भने..त। यार्याशी. समताय छे. जे नेरइयाणेगेहि चुलसीइएहि पवेसणगं- पविसंत, ते ण नेरझ्या चुलमीइएहि समाजिया, २ मयि मने ચોર્યાશીની સંખ્યામાં પ્રવેશ કરે છે, તે મારકીયે અનેક ચોર્યાશીથી સમજીત -1 "
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy