SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ __ भगवतीले एरोण वा, दोहि तीहि वा' अन्येन च जघन्येन एकेन वा, द्वाभ्यां वा त्रिभिवा 'उकोसेपां एकारसएणं पवेसणएणं पविसति' उत्कृष्टत एकादशकेन मवेशनकेन प्रविशन्ति, ते णं पुढवीकाइया बारसएहि य नोवारसरण य समज्जियां' ते खलु पृथिवीकाइकाः द्वादशकैश्च नोद्वादश केन च समर्जिता इति कथ्यन्ते५, ‘से तेणटेणं जा समज्जिया वि' तत् तेनार्थेन गौतम! एवमुच्यते पृथिवीकायिका जीवाः 'जाव' आवरूपदेन निषिद्धाधमङ्गत्रयस्य ग्रहणं कर्तव्यम् । द्वादशकै समर्जिताः४, तथा द्वादशकैश्च नोद्वादशकेन च समजिता अपीति५ । 'एवं जाव वणस्सइकाइया वि' एवं यावत् बनस्पतिकायिका अपि अत्र यावत्पदेन अकायिकतेजाकायिकवायुकायिकानां संग्रहो भवति, अप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकजीवा अपि न एगेण वा दोहि तीहि वा, उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति ते णं पुढवीकाइया बारसएहि य नो धारसएण य समज्जिया' तथा-जो पृथिवीकायिक अनेक द्वादशों की संख्या में प्रवेश करते हैं और जघन्य से एक, दो या तीन की संख्या में प्रवेश करते हैं, एवं उस्कृष्ट से ११ की संख्या में प्रवेश करते हैं इस कारण वे पृथिवीकायिक अनेक द्वादशों से और एक नोद्वादश से समर्जित कहे गये हैं। 'से तेगडेणं जाव समज्जिया वि' इसी कारण हे गौतम ! मैंने ऐसा कहा है कि पृथिवीकायिक जीव अनेक द्वादशों से समर्जित हैं४ तथा अनेक द्वादशों से और एक नो द्वादशक से समर्जित हैं । यहाँ यावत्पाद से निषिद्ध आधत्रय भङ्ग का ग्रहण किया गया है 'एवं जाव वणस्सइका. या वि' यहां यावस्पद से अकायिक, तेजस्कायिक और वायुकायिकों का ग्रहण हुआ है इस कारण अप्कायिक तेजस्कायिक वायुकायिक एवं जहण्णेणं एकेण वा दोहि वा तीहि वा उक्कोसेणं एक्कारसएणं पवेसणपूर्ण पविसंति ते णं पुढवीकाइया बारसएहि य नो पारसरण य समज्जिया' तथा २ પૃથ્વીકાયિકે અનેક દ્વાદશોની સંખ્યાથી પ્રવેશ કરે છે, તેઓ જઘન્યથી એક, બે અગર ત્રણની સંખ્યામાં પ્રવેશ કરે છે અને ઉત્કૃષ્ટથી ૧૧ ની સંખ્યાથી પ્રવેશ કરે છે. તે કારણથી પૃથ્વીકાયિકાને અનેક દ્વાદથી સમતિ કહ્યા છે. અને અનેક દ્વાદથી તથા એક ને દ્વાદશથી સિસછત કહ્યા છે. ૪ અહિયા યાસ્પદથી નિષેધ કરેલ પહેલાના ત્રણ । अक्षय ४२६या छ. 'एवं जाव वणस्सइकाइयाणं वि' अडियो यात પાછી અપ્રકાયિક, તેજરકાયિક અને વાયુકાયિકે ગ્રહણ કરાયા છે. તે કારણથી અમાયિક, તેજસકાયિક, વાયુકાયિક અને વનસ્પતિકાયિક જે જીવે છે, તેઓ
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy