SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ भगवतीसूत्रे રર૮ संचिया वि गोयमा ! जे णं सिद्धा संखेज्जएणं पवेसणएणं पविसंति ते जं सिद्धा कतिसंचिया, जे णं सिद्धा एक्कएणं पवेसणएणं परिसंति ते णं सिद्धा अवत्तव्वगसंचिया से तेणट्रेणं जाव अवत्तव्वगसंचिया वि। एएलि णं भंते! नेरइयाणं कतिसंचियाणं अकतिसंचियाणं अवत्तव्वगतंचियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विलेलाहिया वा? गोयमा! सव्वत्थोवा नेरइया अवत्तव्वगलंचिया। कति संचिया संखेजगुणा, अकतिसंचिया असंखेज्जगुणा, एवं एगिदियवज्जाणं जाव वेमाणियाणं अप्पाबहुगं एगेंदियाणं नस्थि अप्पाबहुगं। एएसिणं भंते ! सिद्धाणं कतिसंचियाणं अवत्तव्वगसंचियाण य कयरे कयरेहिं जाव विसेसाहिया वा गोयमा! सव्वत्थोवा सिद्धा कतिसंचिया अवत्तव्वगसंचिया संखेज्जगुणा' ॥सू०२॥ छाया-नैरयिकाः खलु भदन्त ! किं कतिसश्चिताः अकतिसञ्चिता, अवक्तव्यकसंचिताः ? गौतम-! नैरयिकाः कतिसञ्चिता अपि अतिसंचिता अपि अवक्तव्यकसंचिता अपि। तत्केनार्थेन भदन्त ! यावत् अवक्तव्यकसश्चिता अपि ? गौतम ! ये खल्ल नैरयिकाः संख्येयेन प्रवेशनकेन प्रविशन्ति ते खलु नैरयिकाः कतिसञ्चिताः, ये खलु नैरयिका असंख्येयेन मवेशनकेन पविशन्ति ते खलु नैरयिकाः अकतिसञ्चिता ये खलु नैरयिका एकेन प्रवेशनकेन प्रविशन्ति ते खलु नैरयिका अवक्तव्यकसंचिताः, तत्तेनार्थेन गौतम ! यादवक्तव्यकसञ्चिता अपि । एवं यावत् स्तनित कुमारा अपि । पृथिवीकायिकाः खलु पृच्छा, गौतम! पृथिवींका यिकाः नो कतिसञ्चिताः, अतिसश्चिताः, नो अवक्तव्यकसञ्चिताः, तस्केनार्थन एवमुच्यते यावत् नो अबक्तव्यकसञ्चिताः, गौतम ! पृथिवीकायिका असंख्येयेन प्रवेशनकेन प्रविशन्ति तत् तेनाथन यावत् नो अवक्तव्यकसञ्चिताः, एवं यावद् वनस्पतिकायिका द्वीन्द्रिया यावद्वैमानिका यथा नैरयिकाः ॥ ..
SR No.009324
Book TitleBhagwati Sutra Part 14
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1970
Total Pages683
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy