SearchBrowseAboutContactDonate
Page Preview
Page 945
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका शे०२० उ. ५०९ अनन्तप्रदेशिके सप्तास्पर्शगतभङ्गनि० ९१७ उष्णो देशः स्निग्धो देशो रूक्ष इति लघु बहुत्वघटित प्रथमचतुष्के मयगो भङ्गः १, देशः कर्कशो देशो मृदुको देशी गुरुको देशा लघुकाः देशः श्रीतो देश उष्णो देश: स्निग्धो देशाः रूक्षा इति बहुत्वविशिष्ट लघुघटित प्रथमचतुष्कस्य द्वितीयो भङ्गः२, देशः कर्कशो देशो मृदुको देशी गुरुको देशा लघुकाः देशः गीतो देश उष्णो देशाः स्निग्धाः देशो रूक्ष इति बहुत्वविशिष्टलघुघटित प्रथमचतुष्कस्य तृतीयो देश में गुरु, अनेक देशों में लघु, एकदेश में शीन, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रुक्ष स्पर्शवाला हो सकता है १, 'देश: कर्कश', देशो दुकः, देशी गुरुकः, देशा लघुकाः, देशाः शीतः, देश उष्णः, देश: स्निग्धः, देशाः रक्षाः २' ऐसा यह द्वितीय भंग हैइसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, 'देश: कर्कशः, देश: मृदुः देशी गुरुकः, देशा लघुकाः, देशः शीतः, देशः sort, देशाः स्निराः, देशो रूक्षः ३' ऐसा यह तृतीय भंग है - इसके अनुसार वह एकदेश में कर्कश, एकदेश में मृदु, एकदेश में गुरु, अनेक देशों में लघु, एकदेश में शीत, एकदेश में उष्ण, अनेक देशों में स्निग्ध, और एकदेश में रुक्ष स्पर्शवाला हो सकता है ३, 'देश: कर्कशः, देशो मृदुकः, देश गुरुङ, देशा लघुकाः, देशः शीतः, देश उष्णः, देशाः स्निग्धाः, देशाः रूक्षा:' ऐसा यह चतुर्थभंग है - इसके अनुसार वह एक ઉષ્ણુ એકદેશમાં સ્નિગ્ધ એકદેશમાં રૂક્ષ સ્પવાળા હાય છે. આ પહેલે लौंग छे. १ अथवा ते 'देशः फर्कशः देशो मृदुकः देशो गुरुरुः देशा लघुकाः देशः शीतः देश उष्णः देशः स्निग्धः देशाः रुक्षाः २' पोताना मेहेशभां કઈશ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશેામાં ઘુ એકદેશમાં શીત એકદેશમાં ઉથ્થુ એકદેશમાં સ્નિગ્ધ અને અનેક દેશેામાં રૂક્ષ સ્પર્શી વળે हे.थ थे, आा जीने लौंग हे. २ अथवा ते 'देश' कर्कशः देशः मृदुकः देशो गुरुकः देशा लघुकाः देशः पीतः देश उष्णः देशाः स्निग्धा देशो रुक्षः ३' પેાતાના એકદેશમાં ક શ એકદેશમાં મૃદુ એકદેશમાં ગુરૂ અનેક દેશે માં લઘુ એકદેશમાં શીત એકદેશમાં ઉષ્ણુ અનેક દેશામાં સ્નિગ્ધ અને એકદેશમાં રૂક્ષ वाह! छे यात्रीले लौंग हे 3 यात्रा ते 'देशः कर्कशः देशो मृदुकः देशी गुरुकः देशा लघुकाः देशः शीतः देश उष्णः देशाः स्निग्वाः देशाः रूक्षाः४' येऽहेशभां ४४ देशमां भृह उद्देशमां गु३ अनेक देशोभां लघु
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy