SearchBrowseAboutContactDonate
Page Preview
Page 928
Loading...
Download File
Download File
Page Text
________________ २०० भगवतीय शीताः देश उष्णो देशः स्निग्धः देशो रूक्षः १, सों मृदुको देशो गुरुको देशो लघुको देशाः शीवाः देश उष्णो देशः स्निग्धो देशाः रक्षा: २, सर्वो मृदुको देशो गुरुको देशो लघुको देशाः शीताः देश उष्णो देशाः स्निग्धाः देशो रूक्षः३, सो मृदुको देशो गुरुको देशो लघुको देशाः शीताः देश उष्णो देशाः स्निग्धाः उष्णा, देशः स्निग्धः, देशो रूक्षा १' यह इसका प्रथम भंग है-इसके अनुसार वह सवाश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उष्ण, एकदेश में स्निग्ध और एकदेश में रुक्ष स्पर्शवाला होता है १, द्वितीय भंग इस प्रकार से है-'सर्वः मृदुका, देश गुरुकः, देशो लघुका, देशाः शीनाः, देश उष्णः, देशः स्निग्धो, देशाः रक्षाः २' इसके अनुसार वह सर्वांश में मृदु, एकदेश में गुरु, एकदेश में लघु, अनेक देशों में शीन, एकदेश में उष्ण, एकदेश में स्निग्ब और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २ तृतीय भंग इस प्रकार से है-'सर्वः मृदुका, देशो शुरुका, देशो लघुका, देशाः शीता, देश उष्णः, देशाः स्निग्धाः, देशो रक्षः' इसके अनुसार वह सर्वाश में मृदु' एकदेश में गुरू, एकदेश में लघु, अनेक देशों में शीत, एकदेश में उग, अनेक देशों में स्निग्ध और एकदेश में रक्ष स्पर्श वाला हो सकता है ३, चतुर्थ भंग इस प्रकार ले है-'सर्वः मृदुका, देशो गुरुका, देशो लघुक, देशाः शीताः, देश उष्णा, देशाः स्निग्धाः, देशाः रुक्षाः ४' इसके अनुसार यह ल श में मृदु, एकदेश में गुरु, એક દેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉગ્ર અનેક દેશોમાં સ્નિગ્ધ અને એક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. એ રીતે આ પહેલો ભંગ છે. 'सर्व: मृदुकः देशो गुरुकः देशो लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशाः लक्षा.२१ मथवा पोतना सर्वाशी मृत शमां शु३ એકદેશમાં લઘુ અનેક દેશમાં શીત એકદેશમાં ઉણ એકદેશમાં સ્નિગ્ધ અને અનેક દેશમાં રૂક્ષ સ્પર્શવાળો હોય છે. એ રીતે આ બીજો ભંગ છે.૨ भय ते 'सर्वः मृदुकः देशो गुरुकः देशो लघुक. देशाः शीताः देश उष्णः देशाः स्निग्माः देशो रूक्षः३' नाना सशिथी भृष्ट से देशमा शु३ देशमा લઘુ અનેક દેશોમાં શીત એકદેશમાં ઉષ્ણ અનેક દેશોમાં નિધ અને એકशिमा ३६ २५वाणी डाय छे. मात्र म छ. ३ मा 'सर्वः मृदुकः, देशो गुरुकः देशो लघुकः देशाः शीताः देश उष्णः देशाः स्निग्धाः देशाः રાઝ પિતાના સર્વાશથી મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ અનેક દેશોમાં
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy