SearchBrowseAboutContactDonate
Page Preview
Page 927
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२० उ.५ सू०९ अनन्तप्रदेशिक सताप्टपर्शगतभनि०८९९ मतको देशो गुरुको देशो लघुको देशः शीतो देशा उष्णा देशाः स्निग्धाः देशो रुस ३, सों मृदुको देशो गुरुको देशो लघुको देशः शीतो देशा उष्णा देशाः स्निग्धाः देशाः रूक्षाः ४ । सों मृदुको देशो गुरुको देशो लघुको देशाः लघुकः, देशः शीतः, देशा उष्णा, देशः स्निग्धा, देशाः रूक्षाः २' इसके अनुसार यह सर्वांश में मृदु, एकदेश में गुरु, एकदेश में लघु एकदेश में शीत, अनेक देशों में उष्ण, एकदेश में स्निग्ध और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है २, तृतीय भंग ऐसा है-'सर्वः मृदुका, देशो गुरु का देशो लघुकः देशः शीता, देशा उष्णाः देशाः स्निग्धाः, देशो रक्षः ३' इसके अनुसार वह सर्वाश में मृदु, एकदेश में गुरु, एकदेश में लधु, एकदेश में शीत, अनेक देशों में रुण, अनेक देशों में स्निग्ध और एक्रदेश में रूक्ष स्पर्शवाला हो सकता है ३, चतुर्थ भंग इस प्रकार से है-'सर्वः मृदुका, देशो गुरुका, देशो लघुका, देशः शीतः, देशा उरुगाः, देशाः स्निग्धाः, देशाः रूक्षाः ४' सर्वाश में वह मृदु, एकदेश में गुरु, एकदेश में लघु, एकदेश में शीत, अनेक देशों में उष्ण, अनेक देशों में स्निग्ध, और अनेक देशों में रूक्ष स्पर्शवाला हो सकता है ४, शीत स्पर्श की बहुवचनता में भी चार भंग होते हैंजैसे-'सर्वः मृदुका, देशो गुरुकः, देशो लघुका, देशाः शीताः, देश लघुकः देशः शीतः देशा उष्णाः देशः स्निग्धः देशाः रूक्षाः२' पोताना साशया મૃદુ એકદેશમાં ગુરૂ એકદેશમાં લઘુ એકદેશમાં શીત અનેક દેશમાં ઉણું એકદેશમાં સ્નિગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળ હોય છે. આ બીજે मग छ. 3 अथवा ते 'सर्वः मृदुकः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशो रूक्षः३' पोताना सा था भू येशमा ગુરૂ એકદેશમાં લઘુ એક દેશમાં શીત અનેક દેશોમાં ઉણુ અનેક દેશોમાં સિનગ્ધ અને એક દેશમાં રૂસ સ્પર્શવાળે હેય છે. એ રીતે આ ત્રીજો ભંગ छ. 3 मा त 'सर्वः मुटुकः देशो गुरुकः देशो लघुकः देशः शीतः देशा उष्णाः देशाः स्निग्धाः देशाः रूक्षा.४' पाताना सपशिथी मुह मेशमा ४३ એકદેશમાં લઘુ એકદેશમાં શીત, અનેક દેશમાં ઉણુ, અનેક દેશોમાં સિનગ્ધ અને અનેક દેશોમાં રૂક્ષ સ્પર્શવાળો હોય છે. આ ચોથો ભંગ છે ૪ શીત સ્પર્શના બહુપાથી પણ ૪ ચ૨ અંગે થાય છે હવે તે અંગે બતા पामा मावे छे. 'सर्व: मदुकः देशो गुरुक देशो लघुकः देशाः शीताः देश उष्णः देशः स्निग्धः देशे रूक्षः१ पोताना सशिथी भूमेशा २३
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy