SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सू०८ अनन्तप्रदेशिकपुद्गलगतवर्णादिनि० ८४९ शीताः देश उप्णः ३, सर्व: कर्कशः सो गुरुकः सर्वः स्निग्धो देशाः शीताः देशा उष्णाः ४ । सर्वः कर्कशः, सो गुरुका, सरों रूमः देशः शीतो देश उष्णः १ सर्व: कर्कशः सर्वो गुरुका सर्वो रूक्षः देशः शीतो देशा उष्णाः २, सर्व सकता है २ इसका तृतीय भा इस प्रकार से है-'सर्वः कर्कशा, सबों गुरुका, सर्वः स्निग्धः, देशाः शीताः देश उष्णः ३' इसके अनुसार यह सर्वांश में कर्कश, सर्वाश में गुरु, सोश में स्निग्ध, अनेक देशों में शीत और एकदेश में उष्ण हो सकता है ३, 'सर्वः कर्कशः, सर्वः गुरुरु', सर्वः स्निग्मा, देशाः शीताः, देशा उष्णाः ४' यह चतुर्थ भंग है इसके अनुसार वह सर्वांश में कर्कश, सर्वांश में गुरु, सोश में स्निग्ध, अनेक देशों में शीत और अनेक देशों में उष्ण हवाला हो सकता है ४, 'स: कर्कशः, सर्वः गुरुता, सो रक्षा, देशः शीतः देश उष्णः १ यह द्वितीय द्वात्रिंशतिका की द्वितीय चतुर्भगी का प्रथम __ भंग है इसके अनुमार वह सर्वाश में कर्कश, सर्वांश में गुरुक, सर्वाश से रूक्ष, एकदेश में शीत और एकदेश में उष्ण स्पर्शवाला हो सकता है १ इसम्ता द्वितीय संग इस प्रकार से है-'सर्वः कर्कशः सर्यो गुरुकः, सबों रुक्षा, देशः शीता, देशार उगाः २' इसके अनु, सार वह सर्वांश में कर्कश, सर्शश में गुरु, सर्वांश में रूक्ष और एक म. छ. २ मा ते 'सर्व: कर्कशः, सर्वो गुरुकः, सर्व स्निग्धः देशाः शीताः देश उष्णः३' सशिथा ४४ वाणी, सर्वाशधा २३ २५ पाणी, સર્વાશથી સ્નિગ્ધ પશવાળે, અનેક દેશોમાં ઠંડા સ્પર્શવાળે અને એક દેશમાં ઉણુ સ્પર્શવાળ હોય છે. આ બીજી બત્રીસીને ત્રીજો ભંગ છે ૩ मया ते 'सर्व: कर्कशः, सर्वः गुरुकः सर्वः स्निग्धः देशाः शीता देशा उष्णाः४' સર્વાશથી તે કર્કશ સ્પર્શવાળે સર્વાશથી ગુરૂ સ્પર્શવાળે, સર્વાશથી સ્નિગ્ધ સ્પર્શવાળે અનેક દેશોમાં ઠંડા સ્પર્શવાળો અને અનેક દેશમાં ઉણુ સ્પર્શ पाणी जय छे. मागील मत्रीसाना याथा 1 छ. ४ भय ते 'सर्व: कर्कशः सर्वः गुरुकः सर्वो रुक्षः देशः शीतः देश उष्णः१ ते पाताना सपा શથી કર્કશ સ્પર્શવાળે સર્વાશથી ગુરૂ સ્પર્શવાળે સર્વાશથી રૂક્ષ સ્પર્શવાળો એક દેશમાં ઠંડા સ્પર્શવાળે અને એક દેશમાં ઉણુ સ્પર્શવાળો હોય છે. मा भी मत्रीसीना भी गाना पडसी छे. अथवा 'सर्व: कर्कशः सर्वो गुरुकः, सर्वो रूक्ष देशः शीतः देशा उष्णाः२' ते पाती। સર્વાશથી કર્કશ ૫શવાળ સર્વાશથી ગુરૂ સ્પર્શવાળો સર્વાશથી રૂક્ષ સ્પર્શ भ० १०७
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy