SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ भगवती ८४८ पंडश भङ्गा निष्यन्ते । ' एवं ववीसं भंगा' एवम् कथितरूपेण वर्कश मृदु कयोर्मिलित्वा द्वात्रिंशद्भङ्गा भवन्ति ३२ । एषा प्रथमा द्वात्रिंशिका १ । अथ द्वितीयां द्वात्रिंशिकामाह - ' सन्त्रे कक्वडे सव्वे गरुए सव्वे निद्धे देसे सीए देसे उसिणे' सर्वः कर्कशः सर्वो गुरुः सर्वः स्निग्यो देशः शीतो देश उष्णः १, अत्रापि षोडश भङ्गाः कर्त्तव्यः तथाहि सः कर्कशः सर्वो रुकः सर्वः स्निग्धः देशः शीतः देगा उष्णाः २ सर्वः कर्कशः सर्वो गुरुः सर्वः स्निग्धो देशाः के ये १६ भंग मृदु स्पर्श के साथ गुरु, लघु, शीन, उष्ण इनके व्यत्याम से और स्निग्ध रुक्ष की एकता और अनेकता से हुए हैं । 'एवं बसीसं भंगा' इस पूर्वोक्त कथन के अनुसार कर्कश और मृदु स्पर्श के ये १६- १६ भंग मिलकर ३२ भंग हो जाते हैं यह प्रथमा द्वात्रिंशतिका है । अप द्वितीया द्वात्रिंशतिका कैसी होती है - यह प्रकट कि जाती है'सव्वे कक्खडे, सच्चे गरुए, सवे निद्रे, देसे सीए देते उसिणे १' सर्वांश में वह कर्कश, सर्वांश में गुरु, सर्वांश में स्निग्ध, एकदेश में शीत और एक देश में उष्ण स्पर्शबाला हो सकता है १, यह द्वितीय द्वात्रिंशतिका का प्रथम भंग है इसका द्वितीय भंग इस प्रकार से है'सर्वः कर्कशः, सर्वः गुरुकः, सर्वः स्निग्धः, देशः शीतः, देशा उष्णाः सर्वांश में २' इसके अनुसार वह सर्वांश में कर्कश, सर्वांश में गुरु, स्निग्ध, एकदेश में शीत और अनेक देशों में उष्ण स्पर्शवाला हो ભગીના ચાથેા ભંગ થાય છે. ૪ આ રીતે ૧૬ સાળ ભગા મૃદુ સ્પર્શની સાથે ગુરૂ, લઘુ, શીત, અને ઉષ્ણુ સ્પર્શના ફેરફારથી અને સ્નિગ્ધ અને રૂક્ષ स्पर्शना शोध्याया मने अभ्यार्थी थया छे. 'एवं बत्तीसं भंगा' मा पूर्वोत કથન પ્રમાણે કર્કશ અને મૃદુ સ્પર્શની પ્રધાનતાવાળા ૧૬-૧૬ ભગા મળીને કુલ ખત્રીસ લગા થઈ જાય છે. આ પહેલી ખત્રીસી છે. મા हवे मील मत्रीसीने प्रहार ताववामां भावे हे- 'सव्वे कक्खडे, सव्वे गरुए, सव्वे निद्धे, देसे सीए देसे उसिणे १' ते पोताना सर्वाशथी श સ્પર્શીવાળો, સર્વાશથી ગુરૂ સ્પશવાળો, સર્વાશથી સ્નિગ્ધ સ્પર્શીવાળો એક દેશમાં ૪'ડા પવાળો અને એક દેશમાં ઉષ્ણુ સ્પવાળો હોય છે श्री मत्रीसीता पडेसे लौंग छे. अथवा 'सर्व': कर्कशः सर्वः गुरुकः सर्वः स्निग्धः देशः शीतः देशा उष्मा. २ ' सर्वाशश्री ते श स्पर्शवाणी, सर्वांशथी ગુરૂ પાળેા સર્વાંશથી સ્નિગ્ધ સ્પશવાળા એક દેશમાં ઠંડા સ્પર્શવાળા અને અનેક દેશેામાં ઉષ્ણુ સ્પર્શવાળા હોય છે, આ બીજી ત્રીસીના ખીજ્
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy