SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ भगवतीने मेए एक्कादयगतियगवउकगपंचगसंजोगेसु दोन्नि सत्ततीसा भंगसया भवंति' एवमेते एकतिकत्रिकचनुष्कपश्चकसं गोगैः सप्तत्रिंशदधिकशतद्वय भङ्गा भवन्ति असंयोगिनो भङ्गाः, पञ्च ५, द्विव संयोगिनश्चत्वारिंशत् ४० त्रिकसंयो. गिनोऽशीतिः ८०, चतुः संयोगिनोऽप्यशीतिरेव ८०, पश्चकसंयोगिनो द्वात्रिंशत् ३२, सर्वमंझलनया सप्तत्रिंशदधिकशतद्वयभङ्गाः २३७ भवन्ति, दशपदेशिकस्कन्धे वर्णानाश्रित्येति । 'गंधा नहा नपएसियस्स' गन्धा यथा नदेशिकस्य, दशमदेशिकस्य गन्धविषयकाः पहभङ्गा भवन्ति, 'रसा जहा एयरस चेव पन्ना' रसा यथा एतस्यैव वर्णाः यया वर्णाः विभागशो दशमदेशिकरून कथितास्तथैव रसाअपि असंयोगिनः पञ्च ५ द्विरसंयोगिनश्चत्वारिंशत् ४०, त्रिकसंयोगिनोऽशीति ८०, चतुः संयोगिनोऽप्यशीतिरेय ८०, पञ्चकसंयोगिनो द्वात्रिंशत् ३२, सर्वसंकलनया सप्तत्रिंशदधिकशतद्वयभङ्गाः २३७ भवन्तीति ज्ञातव्याः । 'फासा जहा चउ एसियस्म' स्पर्शा यथा चनुम्मदेशिशस्य । एवं क्रमेण दशपदेशिकस्य हारिद्राइच, शुक्लाश्च ३२' 'एवमेए एका-दुयग-तियग-चउक्का-पंचग संजोगेस्तु दोनि सत्ततीसा भासया भवनि' इस प्रकार से यहां पर असंयोगी ५ द्विक संयोगी ४०, त्रिकसंयोगी ८०, चतुष्कसंयोगी भी ८० और पंचतंगी ३२ भंग वर्गों को आश्रित करके २३७ हो जाते हैं। गंधविषयक भंग यहां नवप्रदेशिक स्कन्ध के जैसा ६ होते हैं 'रला जहा रसविषयक भंग भी यहां २३७ होते हैं-असयोगी ५, द्विक संयोगी ४०, त्रिकसंयोगी ८०, चतुष्क संयोगी ८० और पंचक संयोगी ३२, कुल मिलकर यहां रसों को आश्रित करके भंगसंख्या वर्गों की तरह २३७ होती हैं । 'फासा जहाच उप्प०' तथा स्पर्शसंबंधी प्रदेशमा सह पाजो डाय छ ३२ 'एवमेव एकग-दुयग-तियग-चउक्कगपंचग-संजोगेसु दोन्नि सत्ततीसा भंग सया भवंति' मा शत अहिया असयोगी પાંચ ભાગે બે સંગી ૪૦ ચાળીસ ભાગે, ત્રણ સગી ૮૦ એંસી ભગે, ચાર સગી ૮૦ એંસી ભગે પાંચ સંગી ૩ર બત્રીસ ભંગ એ રીતે વર્ણ સંબંધી ૨૩૭ બસોસાડત્રીસ ભેગો થાય છે. ગંધ સંબંધી ભેગો નવ प्रदेशी २४ धनी म ६ ७ थाय छे. 'रसा जहा पन्ना' व समधी रेम ૨૩૬ અંગે થાય છે તેમ રસ સંબંધી અંગે પણ ર૩૭ બસ સાડત્રીસ થાય છે. તેમાં અસંગી ૫ પાંચ બે સગી ૪૦ ચાળીસ ત્રણ સગી ૮૦ એંસી ચાર સગી ૮૦ એંસી અને પંચ સંચગી ૩ર બત્રીસ એમ કુલ २स समधी मसे! सात्रीस २३७ सय थाय छे. 'फासा जहा चउपएसियस्स'
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy