SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ प्रमेयश्चन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८२३ मज्ञप्तः । 'जड एगबन्ने' यदि एकवर्णों दशमदेशिकस्तदा, 'एगदन्न द्विवन्नतिकन्नचउवना जहेर नवपएसियस' एकवर्णद्विवर्णप्रिवर्णचतुर्वर्णा यथैव नवमदेशिकस्य तथैव दशमदेशिकस्यापि ज्ञातव्याः । 'पंचवन्ने वि तहे।' पञ्चवर्णोऽपि तथैव नवमदेशिकवदेव 'णवरं वत्तीसइमो भंगो भन्नई नवरं-केवल मिह द्वात्रिंशत्तमो भङ्गो भण्यते-भणितव्यः, स्याद कालश्च नीलश्च लोहितश्व हारिद्रश्च शुक्लश्चेत्यारभ्य एकत्रिंशद्भङ्गा नवप्रदेशिके ये उक्तास्ते मर्वेऽपि ग्राह्या एव केवलमत्र द्वात्रिंशत्तमोऽपि स्यान कालाश्च नीलाश्च लोहिताश्च हारिद्राश्च शुक्लाश्चेत्याकारकोऽविकोऽपि वक्तव्य इत्येवं क्रमेण परिपाटया द्वात्रिंशत्तमो वक्तव्यः । 'एव 'जइ एगवन्ने' यदि वह दश प्रदेशिक स्कन्ध एक वर्णवाला होता है तो 'एगवन्न दुवन्नतिवन्न चवन्ना जहेब नवपएसियस' एकवर्ण विष यक, द्विवर्ण विषयक, त्रिवर्ण विषयक और चार वर्णविषयक कथन जैसा नवप्रदेशिक स्कन्ध में किया गया है, वैसा ही कथन इनके विषय में यहां पर भी करना चाहिये तथा 'पंचवन्ने वि तहेव' पांच वर्णविषयक कथन भी नवप्रदेशिक स्कन्ध के जैसा ही करना चाहिये, यदि कुछ विशेषता है तो यह ३२ वें भंग की अपेक्षा से है तात्पर्य कहने का यह हैं कि नवप्रदेशिक स्कन्ध में पांचवर्णों के जो ३१ भंग प्रकट किये गए हैं सो ३१ भंग तो वे ही यहां कहना चाहिये तथा ३२ वां जो भंग है वह इस प्रकार से है-'स्यात् कालाइच, नीलाइच, लोहिताश्च, सा२ मार विषय २५ष्ट रीत समावे छे. 'जइ एगवन्ने' नेते श प्रदेशवाणो २४५ मे १ वाणो जाय तो ते 'एगवन्न, दुवन्न, तिवन्न चउवन्ना जहेव नवपएसियस' से वर्ष समयी, मे १९९ समाधी ત્રણ વર્ણ સંબંધી અને ચાર વર્ણ સંબંધીનું કથન જેવી રીતે નવ પ્રદેશવાળા રકંધના વિષયમાં કહેવામાં આવ્યું છે એ જ પ્રમાણેનું કથન આ દશ प्रदेशवाणा विषयमा ४ धन पy समन. तथा 'पंच वन्ने तहेव' पांय पण સંબંધીનું કથન પણ નવ પ્રદેશવાળા કંધની જેમ જ સમજવું. જે કંઈ વિશેષપણુ છે તે ૩ર બત્રીસમાં ભંગ સંબંધી છે. કહેવાનું તાત્પર્ય એ છે કે નવ પ્રદેશવાળા કંધમાં પાંચ વર્ણ સંબંધી ૩૧ એકત્રીસ ભંગે કહ્યા છે આ દશ પ્રદેશ સ્કંધમાં ૩૨ બત્રીસ ભંગ થાય છે. ૩૧ એકત્રીસ ભંગ તો નવ પ્રદેશવાળા સ્કંધની જેમજ અહિયાં પણ સમજવા અને બત્રીસ જે मग छ मा प्रमाणे छ-'स्यात् कालाश्च नीलाच लोहिताश्च हारिद्राश्च शुक्लाश्च३२' भने प्रदेशमा ४ा पाणी भने प्रदेशमान पाणी અનેક પ્રદેશમાં લાલ વર્ણવાળો અનેક પ્રદેશમાં પીળા વર્ણવાળો અને અનેક
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy