SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सू०७ नवप्रदेशिकस्कन्धस्य वर्णादिनि० ८१७ विंशतितमः २० | स्यात् कालच नीलश्च लोहिताश्च दारिद्रश्च शुक्रश्चेत्येकविंशतितमः २१ । स्यात् कालश्व नीक लोहिताश्च हारिद्रश्च शुक्लाश्वेति द्वाविंशतितमः २२ । स्यात् कालाश्च नीलश्च लोहिताश्च हारिद्राश्च शुक्लश्चेति त्रयोविंशतितमः २३ | स्यात् काटाइन नीलश्च कोहिताश्च हारिद्राश्च शुक्लाश्चेति अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, एक प्रदेश लोहित वर्णवाला, अनेक प्रदेश पीले वर्णशले और अनेक प्रदेश शुक्लवर्णवाले हो सकते हैं २०, 'स्पात् कालाश्च, नीलच, लोहिताच, हारि द्रश्च शुक्लश्च २१' इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लाल वर्णवाले, एक प्रदेश पीछे वर्णवाला और एक प्रदेश शुक्ल वर्णवाला हो सकता है २१, 'स्यात् काला, नीलइच, सोहिताइच, हारिद्रश्च शुक्लाइच २२' उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले एक प्रदेश पीले वर्णवाला और अनेक प्रदेश शुक्ल वर्णवाले हो सकते है २२, 'स्वात् कालाइच, नीलइच, लोहिताइच, हारिद्राश्व, शुक्लाच २३' यह तेबीसवां भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, अनेक प्रदेश लोहित वर्णवाले, अनेक प्रदेश पीत वर्णवाले और एक प्रदेश शुक्लवर्णवाला हो सकता है २३, 'स्वात् कालाहच, नीलइच, लोहिताइच, હાય છે. પ્રદેશમાં નીલ વણુ વાળા એક પ્રદેશમાં લાલ વણુ વાળે અનેક પ્રદેશેામાં પીળા वाणी गाने ने प्रदेशोभां सह वाणी होय छे. २० 'स्यात् कालाश्च नीलरच लोहिताश्च हारिद्रश्च शुक्लश्च२१' भने प्रदेशोभां ते आजा વઘુ વાળા એક પ્રદેશમાં નીલ વર્ણવાળા અનેક પ્રદેશેામાં લાલ વણુ વાળે એક પ્રદેશમાં પીળા વણુવાળા અને એક પ્રદેશમાં સફેદ વણુ વાળા या मेऽवीसभा अंग छे. २१ 'स्यात् कलाश्च नीलश्च लोहिताश्च हरिद्रश्च 'शुक्लाश्च२२' भने प्रदेशोभां ते अणा वर्षावाणी होय छे. मे अहेशभां નીલ વણુ વાળે અનેક પ્રદેશેમાં લાલ વર્ણવાળા એક પ્રદેશમાં પીળા ગુરૃવાળે અને એક પ્રદેશમાં સફેદ વવ ળા હાય છે. આ ખાવીસમે लौंग छे, २२ ‘स्यात् कालाश्च, नीलश्च, लोहिताश्च, हारिद्राश्च, शुक्लश्च२३' તેના અનેક પ્રદેશ કાળા વણુ વાળા એક પ્રદેશ નીલ વણુ વાળા અનેક પ્રદેશે લાલ વર્લ્ડવાળા અનેક પ્રદેશે પીળા વર્ણવાળા અને એક પ્રદેશ સફેદ વણુ - वाणी होय छे. या तेवीसभा लौंग छे. २३ अथवा 'स्यात् कालाश्च, नीलरच भ १०३
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy