SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ ८१६ भगवतीसंत्रे शुक्लाश्चेति षोडशः १६ । स्यात् कालश्च नीलश्च लोहिनश्च हारिद्रश्च शुक्ल. श्वेति सतदशः १७ । स्यात् कालाश्व नीलश्व लोहितश्च हारिद्रश्च शुक्लाश्च त्यष्टादशः १८ । स्मात् कालाश्च नीलश्व लोहितश्च हारिद्राश्च शुक्लश्ववि एकोनविंशतितमः १९ । स्यात् कालाश्च नीलश्च लोहितश्च हारिद्राश्च शुक्ल.श्वेति वाले और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं १६ 'स्यात् कालाश्च, नीलश्च, लोहितश्च, हारिद्रश्च, शुक्लश्च' यह १७ वा अंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले एक प्रदेश नीलेवर्णवाला, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला और एक प्रदेश शुक्ल वर्णवाला भी हो सकता है १७, 'स्थात् कालाश्च, नीलश्च, लोहितच, हारिद्रश्च, शुक्लाश्च१८' यह १८ वां भंग है, इसके अनुमार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, एक प्रदेश लोहित वर्णवाला, एक प्रदेश पीले वर्णवाला, और अनेक प्रदेश शुक्ल वर्णवाले हो सकते हैं १८, 'स्थात् कालाश्च, नीलच, लोहि. तश्च, हारिद्राश्च, शुक्लश्च १९' यह १९ वां भंग है, इसके अनुसार उसके अनेक प्रदेश कृष्ण वर्णवाले, एक प्रदेश नीले वर्णवाला, एक प्रदेश लोहित वर्णवाला, अनेक प्रदेश पीले वर्णवाले और एक प्रदेश शुक्ल वर्णवाला हो सकता है १९, 'स्यात् कालाश्च, नीलश्व, लोहितश्च, हारिद्राश्थ, शुक्लाश्च२०' यह २० वां भंग है, इसके अनुसार उसके छ, मा सागमा छ १६ अथवा 'स्यात् कालश्च, नीलश्च, लोहितश्च, हारिद्रश्च, शुक्लश्च१७' में प्रदेशमा ते आणी १ वाणी से प्रदेशमा नla વર્ણવાળે એક પ્રદેશમાં લાલ વર્ણવાળે એક પ્રદેશમાં પીળા વર્ણવાળે અને એક પ્રદેશમાં સફેદ વર્ણવાળો હોય છે. આ સત્તર ભંગ છે. ૧૭ અથવા 'स्यात् कालाश्च नीलश्च लोहितश्च हारिद्रश्च शुक्लाश्च१८' सन प्रशामा તે કાળા વર્ણવાળે એક પ્રદેશમાં નીલ વર્ણવાળે એક પ્રદેશમાં લાલ વર્ણવાળો એક પ્રદેશમાં પીળા વર્ણવાળો અને અનેક પ્રદેશમાં સફેદ વર્ણવ डाय छे. मी मारमा छे. १८ अथवा 'स्यात् कालाश्च नीलश्च, लोहितश्च, हारिद्राइच, शुक्लश्च १९' भने प्रदेशमा तणाव वाणा हाय છે એક પ્રદેશમાં નીલ વર્ણવાળે હેય છે. એક પ્રદેશમાં લાલ વર્ણવાળો અનેક પ્રદેશમાં પીળા વર્ણવાળે અને એક પ્રદેશમાં સફેદ વર્ણવાળ હોય छ. मा भाग सभी 1 छ. १८ अथवा स्यात् कालाश्च नीलश्च लोहिदश्च हारिद्राश्च शुक्लाश्च२०' पोताना भने प्रदेशमi atau वाणी
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy