SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ ॐ भगवती सूत्रे एगवन्ने' स्यात् एकवर्णः, 'जहा संत्तपरसियस्स जाव चउकासे पन्नत्ते' यथा सप्तमदेशिकस्य । येनैव प्रकारेण वर्णादि संप्तमदेशिकस्य कथितं तथैव अष्टमदेशिकस्कन्धस्यापि वर्णादिमत्वं ज्ञातव्यम्, कियत्पर्यन्तं तत्रत्यं प्रकरणमनुस्मरणीयं तत्राह - 'जाव' इत्यादि, 'जाब सिय चउफ से पन्नते' यावत् स्यात् चतु:स्पर्शः प्रज्ञप्तः स्यादेकवर्णः स्याद् द्विवर्णः स्यात् त्रिवर्णः स्यात् चतुर्वर्णः स्यात् पञ्चवर्णः स्यादेकगन्धः स्याद् द्विगन्धः स्यादेकरसः स्यात् द्विरसः स्यात् त्रिरसः स्यात् चतूरसः स्यात् पञ्चरः स्यात् द्विस्पर्शः स्यात् त्रिस्पर्शः एतत्पर्यन्तं तत्रत्यं प्रकरणम् । 1 उत्तर में प्रभु ने ऐसा कहां है कि-'गोधमा ! सिय एगवन्ने जहा सत्तपैएसिस्स जाब चउरकाले पन्नन्ते' हे गौतम ! सप्तप्रदेशिक स्कन्ध के जिस प्रकार से वर्णादिक कहे गये हैं उसी प्रकार से अष्टप्रदेशिक स्कन्ध के भी वर्णादि कहना चाहिये यावत् वह कदाचित् चार स्पर्शो वाला होता है यहां तक इस कथन का स्पष्टार्थ ऐसा है कि वह अष्टप्रदेशिक स्कन्ध कदाचित् एक वर्णवाला होता है, कदाचित दो वर्णोंवाला होता है, कदाचित् तीन वर्णों वाला होता है, कदाचित् चार वर्णों वाला होता है, कदाचित् पांच वर्णों वाला होता है, कदाचित् वह एक गंधवाला कदाचित् दो गंधों वाला, कदाचित् एक रखवाला' कदाचित् दो रसों पाला, कदाचित् तीन रसो वाला, कंदाचित् चार रसोंवाला, कदाचित् पांच रसोवाला, कदाचित् दो स्पर्शो वाला, कदाचित् तीन स्पर्शो वाला, कदाचित् चार स्पर्शो वाला हो सकता है इस विषय का विशेषअलु उडे छे - 'गोयमा ! सिय एगवन्ने जहा सत्तपए सियरस जाव उसे पन्नत्ते' हे गौतम! सात अहेशवाजा रङघना वर्षा विगेरे प्रश રીતે કહેવામાં આવ્યા છે. એજ પ્રમાણે આઠ પ્રદેશવાળા સ્મ્રુધના વર્ણો વિગેરે પ્રકારા સમજવા. ચાવત્ તે કેાઈવાર ચાર સ્પોŕવાળે! હાય છે. એ કથન સુધીનુ' કથન ગ્રહણ કરવાનુ... કહ્યું છે. આ કથનનું તાત્પર્ય એ છે કે તે આઠ પ્રદેશવાળા સ્કંધ કઈવાર એક વણુ વાળા હાય છે. કેાઈવાર એ વર્ણવાળા હાય છે. કાઇવાર ત્રણ વટવાળા હાય છે, કાઇવાર ચાર વર્ષોŕવાળા અને કાઈવાર પાંચ વર્ષાવાળા હાય છે. કાઇવાર તે એક ગધવાળા કોઈવાર એ ગધાવાળા હાય છે. કોઈવાર એક રસવાળા કઈવાર એ રસેાવાળા કોઈવાર ત્રણ રસા વાળા કાઇવાર ચાર રસાવાળા અને કાઈવાર પાંચ રસાવાળા હાય છે. કાઈવાર તે એ સ્પર્શીવાળા કાઈવાર ત્રણ સ્પર્શીવાળા કોઇવાર ચાર સ્પર્શીવાળા बोध' शडे छे. या विशेष प्रहारमा विचार मा प्रभाये अश्वामां आवे छे.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy