SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ प्रमेन्द्रका टीका श०२० ३०५ सू०६ अष्टप्रदेशिकस्कन्धस्य वर्णादिनि० ७७९ २३, स्यात् कालाच नीलाश्च लोहितश्च हारिद्रश्च शुक्लाश्च २४ | स्यात् arrrra Arora लोहितश्च दारिद्राश्च शुक्लश्च २५ | स्यात् कालाश्च नीलाश्च लोहिताश्च हारिद्रश्च शुक्लश्च २६, एते पञ्चसंयोगेन षड्विंशतिर्भङ्गा भवन्ति, एवमेते सपूर्वापरेण एककद्विकत्रिकचतुष्कपञ्चकसंयोगः द्वे एकत्रिंशद् भङ्गशते भवतः । गन्धा यथा सप्तमदेशिकस्य । रसा यथा एतस्यैव वर्णाः । स्पर्शाः यथा चतुष्पदेशिकस्य ||०६|| टीका- 'अपएसिए णं भंते !' अष्टमदेशिकः खल्ल भदन्त ! ' खंधे कइ - बन्ने० पुच्छा' हरून्धः कतिवर्ण इति पृच्छा-अष्टौ प्रदेशाः परमाणवोऽचयवाः अवयवतया विद्यन्ते यस्यावयविनः सोऽष्टमदेशिकः स्कन्धः, स च कतिवर्णः कतिगन्धः कतिरसः कविस्पर्श इति प्रश्नः भगवानाह - 'गोयमा' हे गौतम ! 'सिय इस प्रकार सप्तप्रदेशिक स्कन्धों तक के वर्ण, गंध, रस और स्पर्शी के भंगों का यथाविभाग निरूपण करके सूत्रकार ने अष्टप्रदेशिक आदि Farai के भंगों को प्रकट करने के लिये 'अहुपएसिए णं भंते ! खंधे' इत्यादि सूत्र का कथन किया है 'अपएसिए णं भंते ! खंधे पुच्छा' इत्यादि exp टीकार्थ -- गौतम ने इस सूत्र द्वारा प्रभु से ऐसा पूछा है- 'अट्ठपएं: सिए णं भंते ! खंधे कइवन्ने० पुच्छा' हे भदन्त ! जिस अवयवी के आठ परमाणुरूप प्रदेश अवयवरूप से मौजूद होते हैं - अर्थात् आठ पुलपरमाणुओं के संयोग से जो अवयवी उत्पन्न होता है ऐसा वह आठ प्रदेश याला स्कन्ध कितने वर्णों वाला, कितने गंधों वाला, feat rai वाला और कितने स्पर्शो वाला होता है ? इस प्रश्न के પૂર્વોક્ત રીતે સાત પ્રદેશવાળા ધા સુધીના વણુ, ગંધ, રસ, અને સ્પર્શી વિષયક ભ’ગાના તેના વિભાગ પ્રમાણે નિરૂપણુ કરીને હવે સૂત્રકાર આઠ પ્રદેશવાળા ધના ભગા મતાવવા સૂત્રકાર કહે છે.- 'अपपसिए णं भंते ! खंघे पुच्छा' इत्याहि ટીકા —ગૌતમ સ્વામીએ આ સૂત્ર દ્વારા પ્રભુને એવું પૂછ્યું છે કે 'अट्ट एसिए of भंते! खंधे कइवन्ने ? पुच्छा' हे भगवन् के अवयवीने मा પુલ પરમાણુએના સંયાગથી જે અવયવી ઉત્પન્ન થાય છે.-એવા તે આઠે પ્રદેશવાળા સ્કંધ કેટલા વર્ણીવાળા હેાય છે ? કેટલા ગંધાવાળા હાય છે ? કેટલા રસાવાળા હાય છે? અને કેટલા સ્પર્શીવાળા હાય છે? આ પ્રશ્નના ઉત્તરમાં
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy