SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० ३०५ सू०४ षट्प्रदेशिकस्कन्धे वर्णादिनिरूपणम् ६८१ नीलाश्च लोहिताश्च पीतश्च७, स्यात् कृष्णाश्च नीलश्च लोहितश्च पीतश्च८, स्यात् कृष्णाश्च नीलश्च लोहितश्च पीतश्च९, स्यात् कृष्णाश्च नीलश्च लोहिताश्च पीतश्च१०, स्यात् कृष्णाश्च नीलाश्च लोहितश्च पीतश्च ११, एते एकादश मङ्गा, सर्वे ते चतुष्कसंयोगेन पञ्च पश्चाशद्भङ्गाः५५। यदि पञ्चवर्णः स्यात् कृष्णश्च नीलश्च लोहितश्च पीतश्च शुक्लश्च १, स्याव कृष्णश्च नीलश्च लोहितश्च पीवश्च शुक्लाश्च२, स्यात् कृष्णश्च नौलश्च लोहितश्च पीताश्च शुक्लश्च३, स्यात् कृष्णश्च नीलश्च लोहिताश्च पीतश्च शुक्लच ४, स्यात् कृष्णश्च नीलाश्च लोहितश्च पीतश्च शुक्लश्च५, स्यात् कृष्णाच नीलश्च लाहिर.श्च शुक्लश्च६, एदमेते पडूमना भणितव्या, एवमेते सर्वेऽपि एकद्विकनिकचतुष्कपश्चकसंयोगेषु पडशीत्यधिकं भङ्ग शतं भवति । गन्धा यथा पश्चादेशिकस्य, रसा यथा एतस्यैव वर्णाः, स्पर्शा यथा चतु:मदेशिकस्य ॥२०॥ टीका:--'छप्पएसिएणं भंते ! खंधे कइवन्ने कइगंधे कइरसे कइफासे पन्नत्ते ' पट् प्रदेशिका खल्ल भदन्त ! स्कन्धः कविवर्णः, षट् प्रदेशा:-पट् परमाणवा अवयवतया विधन्ते यस्य स्कन्धस्यावयविनः स पट्मदेशिकः स्कन्धः कतिवर्णः । 'छप्पएसिए णं भते ! खंधे कावन्ने कइगंधे इत्यादि' लू० ॥४॥ टीकार्थ--सूत्रकार ने पञ्चप्रदेशिकस्कन्ध के वर्ण गन्ध रस और स्पर्शों का उसमें विभागशः वर्णन किया अब वे इन्हीं वर्ण गन्ध रस और स्पर्शों को षट्प्रदेशिक स्कन्ध में विभागशः प्रकट करने के लिए 'छप्पएसिए णं भंते!' इत्यादि सूत्र का वर्णन करते हैंइसमें गौतम ने प्रभु से ऐसा पूछा है-'छप्पएसिए णं भंते ! कावन्ने कइंगंधे कइरसे कइफासे पन्नत्ते' हे भदन्त ! छ परमाणु अवयव रूप से जिस स्कन्धरूप अवयवी को होते हैं-अर्थात् जो स्कन्धरूप પાંચ પ્રદેશવાળા સકંધમાં વર્ણ, ગંધ, રસ, અને સ્પર્શેના સંબંધી ક્રમથી કથન કર્યું હવે વર્ણ, ગંધ, રસ, અને સ્પર્શને છ પ્રદેશ કધમાં भथा मतावा सूत्र ४ छ. 'छप्पएसिए णं भंते ! खंघे कइवन्ने कइगंधे' त्याह --गीतम स्वामी प्रभुत पूछे छे है-'छप्पएसिए णं भंते ! खंधे कावन्ने कइगंधे कइरसे कइफासे पण्णत्ते है भगवन २४५ ३५ २ सयका પરમાણુ રૂપ છ અવયવ રૂપેથી હોય છે, અર્થાત્ જે સ્કંધ રૂપ અવયવી છ પરમાણુના સાગથી થયેલ હોય છે. એ તે છ પ્રદેશવાળ સ્કંધ કેટલા भ० ८६
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy