SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०२० उ०५ १०३ पञ्चादेशिकस्बन्धनिरूपणम् ६३७, द्रेषु सप्तमा ७। नीललोहितशुक्लेषु सप्तमगाः ७। नीलहारिद्रशुक्लेषु सप्तभङ्गाः ७ । लोहितहारिद्रशुलेपि लप्तमा ७। एवमेते विसंयोगे सप्ततिभङ्गाः ७० । यदि चतुर्वर्णः स्याद् कालश्व नीलो लोहितः हारिद्रश्च १, स्यात् कालश्च नीतश्च लोहितश्व दारिद्राश्च २, स्यात् कालश्च नीलश्च लोहिताश्च हारिद्रश्च ३, स्यात् बालक नीलाश्च लोहितश्न हारिद्रश्च ४, स्यात् कालाश्च नीलश्च लोहितश्च हारिद्रश्च ५, एते पञ्च मनः। स्यात् कालव नीलश्च लोहितश्च शुक्लश्च अनापि पश्चमङ्गाः। एवं कालनीळहारिद्रशुक्लेषु अपि पञ्चभङ्गाः ५ । हाललोहिवहारिद्रशुक्लेमपि पञ्चमगाः ५ । नीललोहित हारि. द्रशुक्लेष्वपि पश्च नङ्गाः ५ । एवमेते चतुष्कसंयोगेन पञ्चविंशतिभङ्गाः २५ । यदि पञ्चवर्णः कालश्च नीलश्व लोहितश्च हारिद्रश्च शुक्लश्च । एवमेते एकतिकत्रिकचतुकपञ्चसंयोगेन एकचत्वारिंशदधिकं सङ्गशतं भवति १४१। गन्धा यथा चतुम्भदेशिकस्य । रसा यथा वर्गाः । स्पर्शा यथा चतुःप्रदेशिकस्य ।।सू० ३॥ टीका--'पंचपए लिए ण मंते ! ' पञ्चमदेशिका वलु भवन्त ! स्कन्धः 'कडबन्ने० कातिनर्णः, पञ्च प्रदेशाः परमाणोऽवयवतया विद्यन्ते यस्य स पञ्चप्रदेशिकः स्कन्धोऽस्यत्री एतादृशः पञ्चपदेशिका स्कन्धः कतिवर्णः कतिगन्धः कतिरसः कतिस्पर्श इति प्रश्नः, उत्तरमाह-'जहा अद्वारसमसए जाव सिय चउफासे . अब पंच प्रदेशी स्कंधों में वर्णादि प्रकार प्रकट करते हैं'पंचपएलिए णं भंते ! खधे काबन्ने' इत्यादि । टीकार्थ-दर सम्म बारा गौतम ने प्रभु से पंच प्रदेशिक समन्ध कितने पण दिवाला होता है ऐसा पूछा पांच पुनलपरमाणुभों से जो स्कन्ध उत्पन्न होता है उसका नाम पंचपदेशी स्कन्ध है ऐसा 'पंचपएसिए णं ते! खंधे कइचल्ने' पांच प्रदेशोंवाला स्कन्धरूप अव. यवी हे भदन्त ! कितने पणों वाला कितने गन्धगुणधाला कितने रसो. वाला और कितने स्पों वाला होता है ? इसके उसर में प्रसु ने कहा है कि हे गौतम ! 'जहा अहार समापनाव लिय च उफासे पन्नत्ते' अठा. हवे पाय अशा २४ धाम हा मतावे -पंचपएसिए ण भंते ! खंचे कावन्ने' त्यात * ટીકાર્ય–આ સૂત્રથી ગૌતમસ્વામીએ પ્રભુને પાંચ પ્રદેશી સકંધનાં વિષયમાં પ્રશ્ન કરેલ છે. પાચ પુદ્ગલ પરમ ણએથી જે સ્ક ધ ઉત્પન્ન થાય છે, तेनु नाम पयप्रदेशी २४' गछ. 'पचपासिए ण भते ! कावन्ने' ભગવદ્ પાંચ પ્રદેશેવાળે સકધ રૂપ અવયવી કેટલા વર્ણવાળી, કેટલા ગધ ગણવાળો. કેટલા રસાવાળો, અને કેટલા પશવાળી હોય છે? આ પ્રશ્નના उत्तरमा प्रभु ४९ छे 3-3 गौतम ! 'जहा अहारसमसए जाव सिय चउफाले
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy