SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सू०१ पुद्गलस्य वर्णादिमत्वनिरूपणम् ५८५ एष तृतीयो भङ्गा३। द्वितीयपदस्यानेकवचनत्वे चतुर्थों भङ्ग स्तथाहि-स्निग्धपरमाणुद्वयरूप एको देशः शीतः, तथा एकपरमाणुरूपो द्वितीयोऽशो रूक्षः, तत्र स्निग्धपरमाणुद्वयमध्यगतो योऽशः सः, तथा रूक्षोऽशश्चेति द्वौ उष्णौ, एष चतुर्थों भगः ४ । द्वितीयचतुर्थपदयोरनेकरचनत्वे पश्चमो भङ्गस्तथाहि एका अंशः शीत उष्णश्च, अन्यौ द्वौ अंशौ उष्णः रूक्षश्च, एप पञ्चमो भगः ५। द्वितीयपदयोरनेकवचनत्वे षष्टो भङ्गस्तथाहि-अत्र एकोऽशः शीतो रूक्षश्व, अन्यौ द्वौ अंशौ उष्णः स्निग्धश्च, एष पष्ठो भङ्गः। प्रथमपदयोरनेकवचनत्वे सप्तमस्तथाहि-अत्र स्निग्धरूपपरमाणुद्वयमध्ये प्रथम एका द्वितीय एकश्वेति द्वौ अंशौ शीतौ ज्ञातव्यो, शेषा एकैका अंशाः प्रत्येक उष्णः स्निग्धो रूक्षश्च ज्ञातव्याः, एष सप्तमो भङ्गः ७। प्रथमचतुर्थपदयोरनेकवचनत्वेऽष्टमो भङ्ग स्तथाहि-अत्र द्वौ अंशौ शीतो रूक्षश्च, तथा एकोऽशः उष्णः स्निग्धश्च, एष अष्टमो भगः ८। प्रथमतृतीयपदयोरनेकवचनत्वे नवमो भङ्ग स्तथाहि-भिन्न देशवर्तिपरमाणुद्वये शीतः स्निग्धश्च, तथा एकोऽश उप्णो रूक्षश्च, एप नवमो भङ्ग: ९इति । एते त्रिप्रदेशिकस्कन्धस्य चतु:स्पर्शतामाश्रित्य नवमङ्गा भवन्ति । एवं द्वि-त्रि-चतुःस्पर्शसम्बन्धे चतुद्वादशनवानां संमेलनेन पञ्चविंशतिभङ्गा भवन्तीति भावः ॥स०१॥ मूलम्-'चउप्पएसिए णं भंते ! खंधे कइवन्ने कड़गंधे कइ. रसे कइफासे पन्नत्ते, जहा अट्ठारसमसए जाव सिय चउफासे वचन रखने से नौवां भंग होता है, जैले-भिन्न देशवर्ती दो परमाणु शीत और स्निग्ध होते हैं तथा एक अंश उष्ण और रुक्ष होता है ९,इस त्रिमदेशिक स्कन्ध के चतुः स्पर्शता को लेकर नौ भंग होते हैं इसक्रम से स्पर्शता को आश्रित करके दो स्पर्शी के ४,तीन स्पर्श के बारह १२, और चार स्पर्श के नौ९, ऐसे चार बारह १२ नौ९, इन सब को मिलाने से त्रिपदेशिक स्कन्ध में स्पर्शता को आश्रित करके २५ पचीस भंग हो जाते हैं । सू०१। કે-ભિન્ન દેશવતી જૂદા જુદા દેશમાં રહેલા બે પરમાણુ શીત અને સ્નિગ્ધ હાય તથા એક અંશ ઉષ્ણ અને રૂક્ષ થાય છે, આ ત્રણ પ્રદેશવાળા સ્કંધના ચતુપર્ણપણાને લઈને નવ ભાગે થાય છે આ ત્રિપ્રદેશિક સ્કંધના ચાર સ્પર્શ પણાને લઈને નવ લગો થાય છે. આ ક્રમથી સ્પર્શ પણાને આશ્રય કરીને બે સ્પર્શના ૪ ચાર ત્રણ સ્પર્શના ૧૨ અને ચાર સ્પર્શના ૯ નવ એમ આ બધા મળીને ત્રણ પ્રદેશવાળ ૨કંધમાં સ્પર્શતાને આશ્રય કરીને ૨૫ પચીસ ભંગ બની જાય છે. જે સૂ. ૧૫ भ० ७४
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy