SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ reprs ५८४ भगवती एकवचनमष्टमः ८। प्रथमतृतीयपदयोरने वचनं, द्वितीयचतुर्थयोश्चैकवचनं नमो भङ्ग ९ इति नव भगा। क्रमाङ्क| भगमकाराः ११-१-१-१ २ १ -१-१-२ ३, १-१-२-१ ४ १-२-१-१ ५। १-२-१-२ ६ / १-२-२-१ ७/२-१-१-१ ९| २-१-२-१ एषां विवरणं यथा-चतुर्थ द्विपदेषु एकत्रचने प्रथमो भगः स तु स्पष्ट एव १॥ अन्तिमक्षादस्याऽनेकाचनत्वे द्वितीयो भङ्ग स्थाहि-परमाणुरूप एको देश शोतः, द्वितीयः परमाणुरूप एको देश उणः पुनश्च द्वयोः शीवपरमाण्योमध्ये एका परमाणुः सिमा द्वितीयः शी उपरमाणु मध्यगत एक परमाणुः तथा उष्णपरमाणुरूप एको देशश्चेति द्वौ अंशौ रूपो, एप द्वितीयो भङ्ग इति । तृतीय. पदे स्थाऽनेकावनत्ये तृतीयो भङ्ग स्थाहि-एक परमाणुरूपो देश: शीतः, परमाणुद्वयख्यो देश उष्णः, अत्र य. परमाणुरूपो देशः शीतः सा, तथा च उष्ण परमाणुद्वयमध्यगतः एकः स इत्येतौ द्वौ स्निग्धी, तथा च एक उष्णः स रूक्षः, भंग होता है जैसे-एक अंश शीन और रूक्ष, तथा दूसरे दो अंश उष्ण और स्निग्ध होते हैं ६, प्रथम पद में अनेक व वन रखने से सातवां भंग होता है जैसे-स्निग्ध रूप दो परमाणुओं में का एक और दूसरा एक ऐसे दो अंश शीत जानना चाहिये शेष एक एक अंश उष्ण स्निग्ध और रूक्ष जानना चाहिये ७, प्रथम और अन्तिम पद में अनेक वचन रखने से आठवां भंग बनता है, जैसे-टो अश शीन और रूक्ष तथा एक अंश उष्ण और स्निग्ध जानना चाहिये८ पहले और तीसरे पद में अनेक છઠ્ઠો ભંગ થાય છે. જેમ કે-એક અંશ શીત અને રૂક્ષ, તથા બીજે બે અશો ઉષ્ણ અને નિધ હોય છે, પહેલા પદમાં અનેક વચન રાખવાથી સાતમે ભંગ થાય છે જેમ કે-સ્નિગ્ધ રૂપ બે પરમાણુઓ પિકી એક અને બીજો એક એમ બે અંશે સમજવા. બાકીને એક અંશ ઉoણ, નિ, અને રૂક્ષ સમ જવા.૭ પહેલા અને છેલ્લા પદમાં અનેક વચન રાખવાથી આઠમો ભોગ બને છે. જેમ કે -બે અંશ શીત અને રૂક્ષ તઘા એક અંશ ઉષ્ણુ અને સિધ્ધ સમજવો.૮ પહેલા અને ત્રીજા પદમાં અનેક વચન રાખવાથી નવમો ભંગ બને છે, જેમ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy