SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०२० उ०५ सु०१ पुगलस्य वर्णादिमत्वनिरूपणम् ५४९ अष्टादशशतकस्यैव व्याख्यानरूपम् अग्रिमप्रकरणमवतारयति-जइ एगवन्ने' इत्यादि 'जइ एगवन्ने यदिद्विप्रदेशिकः स्कन्धः एकवर्णः-कृष्णाधन्यतमवर्णवान तदा 'सियकालए जाव मुकिल्लए' स्यात् कालो यावत् शुक्ला, स्यात् कालः स्यात् नीला स्यात् लोहितः स्यात् हारिद्रः स्यात् शुक्ला, यदि द्वयोरपि परमायोः समानजातीय एव कृष्णाधन्यतमो वर्णों भवेत्तदा कदाचित कृष्णवर्णी द्विमदेशिका स्कन्धः कदाचित् नीलायन्यतमवर्ण: कारणे परमाणौ यादृश एवं वर्णों वर्तते कार्य स्कन्धेऽपि तादृशः-ताशसंख्याक एव भवति कारणगुणाः कार्यगुणान् आरभ-ते इति नियमात् । 'जइ दुवन्ने' यदि द्विवर्णः-यदि वर्णद्वयवान् द्विपदे. शिक स्कन्धः स्यात्तदा वक्ष्यमाणव्यवस्थाऽवगन्तव्या, तथाहि "सिय कालए य नीलए य' स्यात् काला नीलच, परमाणुरूपोऽवयवः कृष्णवर्णवान् अपरश्च परमाणुरूपोऽवयवो नीलवर्णवान् तदा रूपद्वयवत् परमाणुद्वयजनितत्वात् कार्यरूशे हि प्रदेशिकोऽवयवी स्कन्धोऽपि कृष्णनीलवर्णद्वयवान् इति १ 'सिय कालए य लोहियए य' स्यात् कृष्णश्च लोहितश्च कदाचित् कृष्णलोहितवान् द्विपदेशिका चित् चार स्पों वाला होता है इसी १८ वें शतक के ही व्याख्यानरूप अग्रिम प्रकरण को अवतरित करते हुए सूत्रकार इस प्रकार से कहते हैं-'जह एगवन्ने यदि वह बिमदेशिक स्कन्ध कृष्णादि वर्गों में से कोई एक वर्णवाला है तो वह इस प्रकार की इस कथन में व्यवस्था सम्पन्न पन सकता है-'सिय कालए य नीलए य' कदाचित् वह काले वर्ण वाला और नीले वर्णवाला भी हो सकता है तात्पर्य यह है कि एक परमाणु रूप अवयव उस हिप्रदेशिक स्कन्ध का कृष्णवर्णवाला और दूसरा परमाणुरूप अवयव नीलेवर्ण का हो सकता है इस प्रकार दो रूपों वाले परमाणु क्ष्य से जनित होने के कारण कार्यरूप द्विप्रदेशिक अवयवी स्कन्ध भी कृष्ण नील रूपदोधों वाला हो जाता है १ लिय कालए य लोहियए य२१ फदाचिन् वह दिनदेशिक स्कन्ध झाले और लालवर्ण से युक्त भी हो શતકના જ વ્યાખ્યાનરૂપ આગળના પ્રકરણને બતાવતાં સૂત્રકાર કહે છે કે'जइ एगवन्ने त में प्रदेशवाणी ४ ० विगैरे पणे माथी १४ ॥ q डाय तो 'सिय कालए य नीलए यहाय ते आणावामन કદાચિત તે નીલાવર્ણવાળે પણ હોઈ શકે છે. કહેવાનું તાત્પર્ય એ છે કેએક પરમાણુરૂપ અવયવ તે બે પ્રદેશવાળા સ્કંધના કૃષ્ણવર્ણવાળા અને બીજા પરમાણુરૂપ નીલવર્ણના હોઈ શકે છે. આ રીતે બે રૂપિવાળા બે પરમાણુ બનેલ હેવાથી કાર્યરૂપ બે પ્રદેશિક સ્કંધ પણ કૃષ્ણ અને નીલરૂપ બે વર્ષો पण मनी नय छे. 'घिय कालए य लोहियए य' वा२ ते प्रदेशवाणा કંધ કૃષ્ણવર્ણવાળા અને લાલવર્ણવાળા પશુ હોઈ શકે છે. તેનું તાત્પર્ય એ.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy