SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ प्रमेद्रिका टीका श०२० उ०१ सू०१ द्वीन्द्रियनामकप्रथमोद्दे शनिरूपणम् ४९५ पाधिकाः 'बेइंदिया विसेसाहिया' द्वीन्द्रिया विशेषाधिकाः सर्वतोऽल्पाः पश्चन्द्रियाः तदपेक्षया चतुरिन्द्रियाः ततोऽधिकाः, तदपेक्षया त्रीन्द्रिया अधिकास्तदपेक्षया द्वीन्द्रियाः अधिकाः सर्वतोऽल्पत्वं पञ्चेन्द्रियाणाम् सर्वतोऽधिकत्वं द्वीन्द्रयाणाम्, श्रीन्द्रियचतुरिन्द्रिययोरपेक्षया अल्पत्वमपि अपेक्षया विशेषाधिकत्वमपीति । सेवं भंते । सेवं भंते ! त्ति जाव विहरइ' तदेवं भदन्त ! तदेवं भदन्त । इति यावद्विहरति हे भदन्त ! यद्देवानुमियेण कथितं तत् एवमेव सर्वथा सत्यमेव भवद्वाक्यस्य सर्वथा सत्यत्वात् इति कथयित्वा गौतमो भगवन्तं वन्दते नमस्यति वन्दित्वा नमस्थित्वा संयमेन तपसा आत्मानं भावयन् विहरतीति ॥ सू० १|| इति श्री विश्वविख्यात नवल मादिपद भूपितबालब्रह्मचारि 'जैनाचार्य ' पूज्यश्री घासीलालवतिविरचितायां श्री " भगवती" सूत्रस्य प्रमेयचन्द्रिका ख्यायां व्याख्यायां विंशतितमशतकस्य प्रथमोद्देशकः समाप्तः ॥ २०-१॥ पाधिक हैं' 'तेsदिया विसेसाहिया' चौइन्द्रिय जीवों की अपेक्षा तेइन्द्रिय जीव विशेषाधिक हैं' 'बेइंदिया विसेसाहिया' तेहन्द्रिय जीवों की अपेक्षा दोहन्द्रिय जीव विशेषाधिक हैं इस प्रकार सब से कम पचे. न्द्रिय जीव हैं। इनकी अपेक्षा चौइन्द्रिय जीव अधिक हैं इनकी भी अपेक्षा तेइन्द्रिय जीव अधिक हैं और इनकी अपेक्षा दो इन्द्रियजीव अधिक हैं । अनः इस प्रकार से विचार करने पर पञ्चेन्द्रिय जीवों में सर्वतोऽल्पता आती है । और द्वीन्द्रिय जीवों में सर्वतोऽधिकता आती है तथा तेइन्द्रिय और चौइन्द्रिय जीवों में अपेक्षाकृत अल्पता भी और अपेक्षाकृत विशेषाधिकता भी आती है 'सेवं भंते ! अपेक्षा 'चउरि'दिया विसेसाहिया' यार इन्द्रियवाजा कवे। विशेषाधिः छे. 'इंदिया विसेसाहिया' यार 'द्रियवाणा भवानी अपेक्षाओ त्रषु इन्द्रियवाणा भवे। विशेषाधि४ छे. 'वेइंदिया विसेसाहिया' नाथु ४'द्रियवाजा लवोनी અપેક્ષાએ એ ઇન્દ્રિયવાળા જીવા વિશેષાધિક છે, આ રીતે બધાથી આછા પચેન્દ્રિય જીવે છે. તેમની અપેક્ષાએ ચાર ઇંદ્રિયવાળા જીવે અધિક છે. ચાર ઇંદ્રિયવાળા કરતાં ત્રણ ઇંદ્રિયવાળા જીવ અધિક છે. અને ત્રણ ઇન્દ્રિયવાળા જીવા કરતાં એ ઇન્દ્રિયવાળા જીવ અધિક છે. તેથી આ રીતને વિચાર કરવામાં આવે તે પ'ચેન્દ્રિય જીવેામાં સ`થી અલ્પપણુ આવે છે. અને એ ઇન્દ્રિયવાળા જીવેામાં સવથી અધિકપણુ આવે છે. તથા ત્રણ ઈન્દ્રિય વળા અને ચાર ઇન્દ્રિયવાળા જીવામાં અપેક્ષાથી અપપણુ અને અપેક્ષાથી વિશેષાધિકપણુ પણ આવે છે.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy