SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ - भगवतीचे त्रीन्द्रियमाणातिपातकरणम् चतुरिन्द्रियमाणातिपातकरणम् पञ्चेन्द्रियमाणातिपात. करणं चेति, प्राणिनां पञ्चविधत्वात् माणातिपातकरणमपि पञ्चविधमेव भवतीति, 'एवं निरवसेसं जाच वेमाणियाणं' एवं निरवशेष यावद्वैमानिकानाम् एतत्सर्व पञ्चविधमपि माणातिपातकरणं नारकजीवादारभ्य वैमानिकान्तजीवानां वक्तव्य ज्ञातव्यं चेति । 'काविहे णं भंते' कतिविधं कतिप्रकारकं खलु भदन्त ! 'पोग्गल करणे पन्नत्ते' पुद्गलकरणं प्राप्तम् पुद्गलरूपं करणं पुद्गलस्य वा करणं पुद्गलेन वा फरणं पुद्गले वा करणमिति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पंचविहे पोग्गलकरणे पन्नत्ते' पञ्चविधं पुद्गलकरणं प्रज्ञप्तम्-कथित मित्युत्तरम् , 'तं जहा' तद्यथा-'वन्नकरणे' वर्णकरणम् , 'गंधकरणे' गन्धकरणम् 'रसकरणे' रसकरणम् 'फासकरणे' स्पर्शकरणम् , 'संठाणकरणे' संस्थानकरणम् तथा च वर्णकरण १ गन्धकरण २ रसकरण ३ स्पर्शकरण ४ संस्थानकरण ५ भेदात् पुद्गलकरणं पञ्चविधं भवतीति भावः । 'वनकरणे णं भंते' वर्णकरणं खलु तिपातकरण के पांच प्रकार होने का कारण प्राणियों की पंचविधता है, 'एवं निरवसेस जाव वेमाणियाण' यह सब पंचविध प्राणातिपातकरण नारक जीव से लेकर वैमानिकान्त जीवों के होता है 'कविहेणं भंते ! पोग्गलकरणे पण्णत्ते' हे भदन्त ! पुगलकरण के कितने भेद हैं ? पुद्गलरूपकरण का नाम पुद्गलकरण है अथवा पुद्गल का करना यापुद्गल के द्वारा करना या पुद्गल में करना यह सच पुदगलकरण है इस प्रश्न के उत्तर में प्रभुने कहा है-'गोयमा! पंचविहे पोग्गलकरणे पण्णत्ते' हे गौतम! पुद्गलकरण के पांच भेद हैं । 'चन्नकरणे. वर्णकरण, गंधकरण, रसकरण, स्पर्शकरण और संस्थानकरण 'वण्णकरणे णं भते ! काविहे છે. પ્રાણાતિપાત કરણના પાંચ પ્રકાર હોવાનું કારણ પાંચ પ્રકારના પ્રાણિ डाय छे. ते छ. 'एवं निरवसेसं जाव वेमाणियाणं' मा पांय ४ानु प्रा. તિપાત કરણ નારક જીવથી લઈને વૈમાનિક સુધીના જીમાં હોય છે. ___'कविहे गं भंते ! पोगगलकरणे पण्णत्ते', मगवन् पुस ४२गुना टा -ભેદ હોય છે? પુલ રૂપ કરણનું નામ પુદલ કરણ છે. અથવા પુલ દ્વારા કરવું અથવા પુલમાં કરવું અથવા પુલનું કરવું આ બધા પુલ કરણ છે. तना उत्तरमा प्रभु ४३ छ -'गोयमा! पंचविहे पोग्गलकरणे पण्णत्ते' है गौतम! न पाय होछे ते मा प्रमाणे छ-वनकरणे' १४२६, २५, २४४२४, २५४२९५ भने संस्थान ४२५ 'वण्णकारणे णं भवे ! कइविहे पण्णत्ते' ३ मगन् १९४२ सा प्रारना हा
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy