SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका M०१९ उ०९ सू०१ करणस्वरूपनिरूपणम् मानिकानां यस्य यदस्ति तत् तस्य सर्व भणितव्यम् एतत्सर्व द्रव्यकरणादारभ्य वेदकरणान्तं नारकादारभ्य वैमानिकपर्यन्तानां जीवानां यस्य यादृशं करणं भवेत् तस्य तादृशं करणं वक्तव्यं ज्ञातव्यं चेति भावः । 'कइविहे णं भंते' कतिविधं खलु भदन्त ! 'पाणाइवायकरणे पन्नत्ते' प्राणातिपातकरणं प्रज्ञप्तम् प्राणातिपात. करणस्य कियन्तो भेदाः ? इति प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'पञ्चविहे पाणाइवायकरणे पन्नत्ते' पञ्चविधम्-पञ्चप्रकारकं माणातिपातकरणं प्रज्ञप्तम्-कथितम् 'तं जहा' तद्यथा-'एगिदियपाणाइवायकरणे' एके न्द्रियप्राणातिपातकरणम् 'जाव पंचिंदियपाणावायकरणे' यावत् पञ्चन्द्रियपाणातिपातकरणम् अत्र यावत्पदेन द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियमाणातिपातकरणानां संग्रहस्तथा च एकेन्द्रियमाणातिपातकरणम् द्वीन्द्रियप्राणातिपातकरणम् याणं जस्स जं अस्थि तस्स तं सच माणिय' द्रव्यकरण से लेकर वेद करण तक जितनेकरण हैं वे सब मारक से लेकर वैमानिक तक के जीवों को जिल जीव को जैला करण होता है उसके अनुसार उसको वैसा करण कह लेना चाहिये । अब गौतम प्रभु से ऐसा पूछ रहे हैं-'कविहे णं भंते ! पाणावायज्ञरणे पण्णत्ते' हे भदन्त ! प्राणातिपातकरण के कितने भेद हैं ? उत्सर में प्रभु कहते हैं 'पंचविहे पाणाइवाधकरणे पन्नत्ते' हे गौतम प्राणातिपातकरण के पांच भेद कहे गये हैं-'त जहा-'एगिदियषाणाचारकरणे०' एकेन्द्रियप्राणातिपातकरण यावत् चिन्द्रियमाणानिपातकरण यहाँ यावत्पद से 'दीन्द्रिय त्रीन्द्रिय एवं चतुरिन्द्रिय का प्राणालिपातकरण गृहीत हुआ है प्राणाजाव वेमाणियाणं जास्स जं अस्थि तस्स ते सव्वं भाणियव्व' द्रय ४२थी આરંભીને વેદ કરણ સુધીમાં જેટલા કરણ છે. તે બધા નારકથી આરંભીને વૈમાનિક સુધીના અને જે જીવને જેવું કરણ હોય છે તે પ્રમાણે તેને તે પ્રમાણેનું કરણ કહેવું જોઈએ. તેમ સમજવું. हवे गौतम स्वामी प्रभुनेश पूछे छ ?--कविहे णं भवे ! पाणाइवायकरणे पण्णत्ते सान् प्रातिपात ४२शुन सा हा छ ? तेन। उत्तरमा प्रभु ४ छ. 'पंचविहे पाणाइवायकरणे पण्णत्ते' प्रातिपात ४२शुना पांय छे. 'तं जहा' एगि दियपाणाइवायकरणे.' मेहन्द्रिय પ્રાણાતિપાતકરણ યાવત પંચેન્દ્રિય પ્રાણાતિપાત કરણ અહિયાં થાવત્ પદથી બે ઈન્દ્રિય, ત્રણ ઈદ્રિય, ચાર ઈન્ડિયાના પ્રાણાતિપાત કરણ ગ્રહણ કરેલ
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy