SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ ४०० भगवती सूत्रे मी द्वीपसमुद्रोद्देशः किं संपूर्णोऽपि वक्तव्यः १ तत्राह - ' जोइसियमंडियउद्दे सगवज्जो भाणियचो' ज्योतिष्कमण्डितोद्देशक्रवर्ज : भणितव्यः ज्योतिष्केण ज्योतिष्कपरिणामेन मण्डितो य उद्देशरुः द्वीपसमुद्रोद्देशकस्यावयवविशेषः तद्वर्ज : तादृशमकरणं विहायेत्यर्थः ज्योतिष्कमण्डितो देशकश्चैवम् 'जंबुद्दीवे णं भंते ! दीवे' जम्बूद्वीपे खलु भदन्त ! द्वीपे ' कइ चंदा पभार्तिसु वा पभासंति वा पभासित्संवि वा' कतिचन्द्राः प्राभापन्त वा प्रभाषन्ते वा प्रभासिष्यन्ते वा 'कइ सूरिया तविच वातर्विति वा विति वा' कति सूर्याः अतपन् वा तपन्ति वा तपिष्यन्ति वा, इत्यादि । स च द्वीपसमुद्रोद्देशः कियद्दूरं वक्तव्यः तत्राह - ' जाव परिणामो' याव परिणामः सचैत्रम् 'दीवसमुद्दाणं भंते किं पुढवी परिणामा पन्नता' द्वीपसमुद्राः खलु भदन्त ! किं पृथिवीपरिणामाः प्रज्ञप्ताः इत्यादि । तथा द्वीपसमुद्रेषु 'जीव नहीं कहना चाहिये क्योंकि इसके अन्तर्गत 'जोइसियमंडिप०' ज्योतिषिक मंडित नामका एक उद्देशक और भी है इसमें 'जंधुद्दीवेण भंते ! दीवे कह चंदा पभासिसु वा, पभासंति वा, पभासिस्सं ति वा कइ खरिया af वा तर्षिति वा तविस्संति वा' इस प्रकार का प्रकरण आया है सो इस ज्योतिषिकमंडित उद्देशक को इस कथन में छोड़ देना चाहिये । उसे यहां पर ग्रहण नहीं करना चाहिये । यह द्वीपसमुद्रोद्देशक जीवाभिगम सूत्र का कहां तक का यहां ग्रहण करना चाहिये ? तो इसके लिये कहा गया है। 'जाव परिणामो' यह प्रकरण इस प्रकार से है-'दीवसमुद्दा णं भंते! किं पुढवी परिणामा पन्नत्ता ? इत्यादि तथा द्वीप नथी, अरथ है-तेनी ४२ 'जोइसियमंडिय०' ज्योतिषि मंडित नाभनु ! अ४२] भावे छे. तेमां 'जंधूद्दिवे णं भंते ! दीवे कइ चंदा पभार्थिसु वा, पभासंति वा, पभास्सिंति वा, कइसूरिया तविंसु वा, तविंति वा, तवि स्संति वा, ' 'भूद्वीपभां टला चंद्रो भूतअजभां प्राशता हता ? वर्तमानभां પ્રકાશે છે, અને ભવિષ્યમાં પ્રકાશ આપશે તથા કેટલા સૂર્પી તપતા હતા ? વર્તમાનમાં તપે છે, અને ભવિષ્યમાં તપશે. આ પ્રમાણેનું પ્રકરણ આવેલ છે. તે આ જ્યેાતિષિક મ‘ડિત ઉદ્દેશાને આ કથનમાં અહિયાં કહેવાના નથી. તેને અહિયાં ગ્રહણ કરવાના નથી, જીવાભિગમમાં કહેલ આ દ્વીપસમુદ્ર ઉદ્દેશેકનું अथन गडियां यां सुधीनुं ग्रहण श्वानुं छे ? मे भाटे हे छे - जाव परिणामो' मा अ४२५ यावत् परिणाम सुधीनुं मडियां 'हेवु' ते परिशाभ आ प्रभावे छे. 'दीवसमुद्दा णं भंते! किं पुढवी परिणामा पण्णत्ता' द्वीपसमुद्रो
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy