SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्र आयुष्मन् ! हे श्रमण ! हे आयुष्मन् स वृद्धोऽनिष्टाममियां वेदनाम् अनुभवतीति 'तस्स णं गोयमा' तस्य खल्लु गौतम ! 'पुरिसस्त' पुरुषस्य 'वेयणाहितो' वेदनाभ्यः 'पुढवीकाइए अकंते समाणे' पृथिवीकायिको जीव आक्रान्तः सन् 'एचो अणितरियं' इतोऽनिष्टतराम् 'अकंततरिय' आक्रान्ततराम् 'जाव अमणामवरियं' यावत् अमन आमतराम् अत्र यावत्पदेन अप्रियाम् , अमनोज्ञाम्-मनसा प्राप्तुमयोग्यामित्यादि विशेषणानां संग्रही भरति 'वेयणं पच्चणुभवमाणे विहरई' वेदनां प्रत्युभवन् विहरति यथा यूना ताडितो वृद्धो यादी वेदनामनुभवति ततोऽप्य. धिकमकान्तममनोज्ञममियं दुःखमनुभवन् पृथिवीकायिको जीवो घर्षणादिसमयेऽवस्थिती भवति हे गौतम ! अवर्णनीयं दुःखं तस्य जायते इतिभावः । 'आउकाइए णं भंते !' अकायिकः खलु भदन्त ! 'संघट्टिए समाणे' संघटितः सन् 'केरिसयं वेयणं' कीशी वेदनां दुःखम् 'पचणुभवमाणे विहरइ' प्रत्यनुभवन् हे श्रमण आयुष्मन् ! यह वृद्ध पुरुष अनिष्ट अप्रिय वेदना को भोगता है 'तस्सणंगोयमा' हे गौतम ! उस 'पुरिमस्त' पुरुष की 'वेयणाहितो.' वेदना से भी अधिक अनिष्टतर यावत् अमनामतर 'पुढवीकाइए अक्कते समाणे वेदना को पृथिवीकायिक जब आक्रान्त होता है तब भोगता है यहां यावत्पद ले 'अप्रियाम् अमनोज्ञाम्' इत्यादि विशेषणों का ग्रहण हुआ है । तात्पर्य कहने का यह है कि किसी बलवान् युवा के द्वारा मस्तक पर ताडित हुआ कोई वृद्ध पुरुष जैली वेदना का अनुभव करता है उससे भी अधिक आक्रान्त, अमनोज्ञ अप्रिय दुःख का अनुभवन पृथिवीकायिक जीव जब घर्षणादि से युक्त होता है तप करता है अर्थात् उसको अवर्णनीय दुःख होता है । 'आउकाइएण भंते ! हे 'अणिटुं समणाउसो' श्रम आयुभन् त वृद्ध पुरुष मनिष्ट-मप्रिय वहना सागवे छे. 'तस्स णं गोयमा ! गौतम ! 'पुरिसस्व' पुरुषनी 'वेयणाहितो०' અનંતગણું વેદનાથી પણ વધારે અનિષ્ટતર યાવત્ અમન આમતર 'पुढवीकाइए अक्कते समाणे' वेहनाथी विजयि न्यारे मा भाभित ५. महत थाय छे त्यारे लोगवे छे. मडियां यावत्पथी 'अप्रियाम् अमनोज्ञाम्' વિગેરે વિશેષણે ગ્રહણ કરાયા છે. કહેવાનું તાત્પર્ય એ છે કે—કેઈ બળવાન યુવક દ્વારા માથા પર ઘા કરાયેલે કઈ વૃદ્ધ પુરુષ જેવી વેદનાને અનુભવ કરે છે, તેનાથી પણ વધારે આકાંત, અમને જ્ઞ અપ્રિય દુઃખને અનુભવ પ્રવિકાયિક જીવ જ્યારે ઘર્ષણ વિગેરે ક્રિયાઓવાળે થાય છે ત્યારે કરે છે. અર્થાત તેને વર્ણન ન કરી શકાય તેવું દુઃખ થાય છે.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy