SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे ३६२ " पूर्वोक्तानि दासीमकरणगृहीतानि सर्वाणि विशेषणानि संग्राह्याणि कियत्पर्यन्त' विशेषणं ग्राह्यं तत्राह - 'निपुण सिप्पोवगए' यावत् निपुणशिल्पोपगतः सूक्ष्म शिल्पज्ञाननिपुण इत्यर्थः एतादृशविशेषणविशिष्टः कश्चित् पुरुषः 'एगं पुरिसं जुनं' एकं पुरुषं जीर्णम् 'जराजज्जरियदेहं ' जराजर्जरितदेहम् जरया जर्जरितः - जीर्णतां प्राप्तो देहो यस्य स जराजर्जरित देहः वार्धक्येन विशीर्णशरीर इत्यर्थः तम् 'जाब दुब्बलं किलं' यावत् दुर्बल क्लान्तम् अत्र यावत्पदेन 'सिढिलतया बलितरंग संविणद्वगतं, पविरलपरिसडियदंवसेदि उण्हाभिहयं तामिहयं आउरं झुंझियं पिवासियं' इति संग्रामम् तत्र शिथिलत्वचावलितरङ्गसंपिषद्धगात्रं - शैथिल्यमाप्तया त्वचया, वलितरङ्गः शिथिलीभृतचर्मरेखारूपैश्च संपिनद्धं व्याप्तं गात्रं शरीरं यस्य स तथा तम् शिथिलचर्मरेखाश्रेणियुक्तशरीरचन्तमित्यर्थः, प्रविरलपरिशटितदन्तश्रेणिम् - विरला अनिविडा शिथिला विच्छिन्ना वा कियत्पतितत्वेन पृथक् पृथक् भूताः नो तथा परिशटिता शटनधर्मप्राप्ता दन्ता यस्यां सा, तथाविधा श्रेणिः दन्तपक्तिर्यस्य स तथा तम् 'उण्हामिहये' उष्णभिहतम् - औयव्याकुलं सूर्यकिरणादिना सन्तप्तम् 'तण्डाभिहयं' तृष्णाभिहतम् अतएव 'आउरं' आतुरं मनो का शरीर पुष्ट हो गया हो यावत् सुक्ष्म शिल्पज्ञान में निपुण हो, ऐसा वह पुरुष एक ऐसे पुरुष को जो कि 'जुन्नं' जीर्ण है 'जराजज्ज - रियदेह' जरा से जर्जरित देहवाला है 'जाव दुव्यलं किलतं' यावत् दुर्बल है क्लान्त है तथा यावत्पद के अनुसार- 'लिटिलतयावलितरंगसंपिषद्गत्तं' जिसका शरीर शिथिल हुई त्वचा से और झुरियों से या हो रहा है कितनेक दांतों के गिर जाने से विरल और शिथिल जिसकी दन्त पंक्ति है साथ में वह जिसकी सड़ी गली हुई हैं । 'उण्हाभिहयं' सूर्य के आतप से जो व्याकुल हो रहा है - 'तण्हाभिहयं' એવા ચમેટ-દ્રુધ-મૌષ્ટિક–વિગેરે સાધનાથી જેનું શરીર મજબૂત અને પુષ્ટ થયું હાય યાવત્સૂક્ષ્મ શિલ્પકળામાં નિપુણુ હાય, એવા તે પુરુષ शो मेवा पुरुषने } - 'जुन्नं' लागू होय, 'जराजज्जरियदेह' गढपाशुथी रित शरीरवाणा जाव दुच्चल किलतं' यावत् दुर्भस होय, उसान्त— थाली होय, मने पावत् पथी 'सिढिलतयावलितरंग संपिणद्धगत्तं' नेतुं શરીર ઢીલી થયેલી ચામડીની કરચલીયેાથી વ્યાપ્ત થઈ રહ્યું. હાય, અને કેટલાક દાંતેાના પડવાથી વિરલ અને શિથિલ જેની દત પક્તિ હાય અને ते तयति सडेती है गणेसी होय, 'उन्हाभिहये' सूर्यना तउठाथी ? व्याज थ रह्यो होय, 'तव्हा मिहयं' तरसथी हेनु भन अशांत थर्ध रघु
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy