SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३६० भगवतींसूत्रे पृथिवीकायिकानां दुःखप्नुत्पद्यते केपांचिन्नोत्पद्यते इत्यर्थः 'अत्थेगइया उदृविया अत्थेगड्या नो उद्दविया' अस्त्येकके उद्राविताः अरत्येकके नो उद्राविता:-नो मारिताः केपांचित् संघृष्यमाणानां मरणं भवति केपांचिन्न भवतीत्यर्थः 'अत्थे. गइया पिट्ठा अत्थेगइया नो पिट्ठा' अस्त्येकके पिष्टाः अस्त्येकके नो विष्टाः केषांचित् पेपणं भवति केपाचिन भवतीत्यर्थः 'पुढवीकाइयस्स णं गोयमा 'पृथिवीकायिकस्य खलु गौतम ! 'ए महालिया सरीरोगाहणा पन्नत्ता' एतन्महती शरीरावगाहना प्रज्ञप्ता हे गौतम ! वज्रमयशिलायां वज्रमयशिलावत केण (शिला पुत्रेण) पृथिवीकायिकस्य यत्नो बलवत्यादिविशेषणवत्या चक्रवर्तिदास्या संघर्षणे कृतेऽपि केगांचिदेव संघर्पणादिकं भवति नतु सर्वे पाम् अतः पृथिवीकायिकजीवस्य शरीरावगाहनाऽतिसूक्ष्मेति जानीहि इति प्रकरणार्थः 'पुढीकाइए पं भंते !' पृथिवीकारिकः खलु भदन्त ! 'अझते समाणे आक्रान्तः सन् 'केरिसियं वेयणं' कीदृशीं वेदनाम् 'पञ्चणुभवमाणे प्रत्यनुभवन् 'विहरई' विहरति हे पर भी दुःख नहीं हो पा रहा है, तथा कितनेक ऐसे हैं जो मरे ही नहीं तथा कितनेक ऐसे हैं जो पिले ही नहीं हैं इस से हे गौतन! अब तुम समझ सकते हो कि पृथिवीकायिक की अवगाहना कितनी सूक्ष्म है तात्पर्यकहने का यह है कि वज्रमय शिला पर वज्रमय लोढी से बडी सावधानी के साथ बलवती आदि विशेषणोंवाली चक्रवर्ती की दासी के द्वारा पीसे जाने पर भी कितनेक ही पृथिवीकायिकों का संघर्षण आदि होता है लब का नहीं होता है इस कोरण पृथिवीकायिक जीव की शरीरावगाहना अति सूक्ष्म है ऐसा हे गौतम! तुम जानो। अब गौतम प्रभु से ऐला पूछते हैं-'पुढवीकाइए णं भंते ! अक्कंते समाणे केरिलियं वेयणं पचणुभवमाणे विहरई' हे भदन्त पृथिवीका. थिक जीव जब आक्रान्त होता है तब वह कैसी वेदना का अनुभव करता છે કે જેઓ મરતા જ નથી. તથા કેટલાક એવા હોય છે કે જે વટાયા જ હોતા નથી. તેથી હે ગૌતમ! હવે તમે સમજી શકે તેમ છે કે-વૃશ્વિકાયિકની અવગાહના કેટલી સૂક્ષમ છે? કહેવાનું તાત્પર્ય એ છે કે–વામય શિલા પર વજીમય ઉપર વટણાથી ઘણું જ સાવધાની પૂર્વક બલવતી વિગેરે વિશેષણાવાળી ચક્રવર્તિ રાજાની દાસી દ્વારા વાટવાં છતાં પણ કેટલાક પૃવિકાચિકે જ ઘસાય છે. ઉપમદિંત થાય છે. બધા નહી. એ કારણથી પૃવિકાયિક જીવની શિરાવગાહના અત્યંત સૂક્ષમ છે, તેમ હે ગૌતમ તમે જાણે. હવે ગૌતમ સ્વામી પૃવિકાયિકની વેદના બાબત જાણવા પ્રભુને એવું पछे छे ४-पुढवीकाइए ण भंते ! अक्कते समाणे केरिसयं वेयणं पच्चणुब्भवमाणे
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy