SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१९ उ०३ सू०३ पृथ्वीकायिकानां सूक्ष्मत्वनिरूपणम् ३४३ राणां यावत्कानि शरीराणि तदेकं सूक्ष्म पृथिवीशरीरम् । असंख्येयानां सक्षम पृथिवीकायिकशरीराणां यावत्कानि शरीराणि तदेकं वादरवायुशरीरम् । असंख्येयानां बादरवायुकायिकानां यावत्कानि शरीराणि तदेकं वादर तेजश्शरीरम् । असंख्येयानां बादरतेजस्कायिकानां यादन्ति शरीराणि तदेकं चादराप्शरीरम् । असं. ख्येयानां बादराकायिकानां यावत्कानि शरीराणि तदेकं बादरपृथिवीशरीरम् । एतन्महत खल्लु गौतम | पृथिवी शरीरं प्रज्ञतम् ॥ ३॥ टीका-'एयस्सणं भते !' एतस्य खलु भदन्त ! 'पुढवीकाइयस्स' पृथिवीकायिकजीवस्य 'आउक्काइयरस' अप्कायिकस्य 'तेउक्काइयस्स' तेजस्कायिकजीवस्य 'वाउक्काइयस्स' वायुकायिकजीवस्य 'वणस्सइकाइयस्स' वनस्पतिकायिकजीवस्य 'कयरे काए' कतरः कायः को जीवनिकायः 'सधमुहमे' सर्वमृक्षमा पञ्चानां मध्ये सर्वथा सूक्ष्मः सर्वसूक्ष्मः सर्वसूक्ष्मत्वं च चक्षुरिन्द्रियाग्राह्यतामात्रेण इसले पहिले के सूत्र में पृथिवीकायिकादि जीवों की अवगाहना के भेदों का अल्पबहुत्व आदि कही जा चुका है अब काय को आश्रित करके पृथिव्यादि जीवों की ही एक दूसरे की अपेक्षा ले सूक्ष्मता का निरूपण किया जाता है। 'एयरस णं भंते ! पुढचीकाइयरस आउक्काइयस्स' इत्यादि। टीकार्थ-इस सूत्र द्वारा गौतम ने प्रभु से ऐसा पूछा है-'एयस्स णं भंते ! पुढपीकाइयस्त, आउकाइयरल, ते उक्काइयस्त वाउकाइयस्स, यणस्सइकाइयस्स कयरे काए' हे भदन्त ! ये जो पृथिवीकायिक, अप्का. यिक, तेजस्कायिक वायुकायिक, एवं वनस्पतिकायिक जो पांच जीवनिकाय हैं सो इनमें से कौन सा जीवनिकाय 'सव्वलुहमे०' सर्वसूक्ष्म है सर्वथा सूक्ष्म है सर्व सूक्ष्मता चक्षुइन्द्रिय द्वारा अग्राह्यता मात्र से या આનાથી પહેલા સૂત્રમાં પૃથ્વિકાયિકારિ જીની અવગાહનાના ભેદોનું અલ્પ બહત્વ વિગેરે કહેવાઈ ગયું છે. હવે કાયને આશ્રય કરીને પૃવિ વિગેરે જીવોની જ એકબીજાની અપેક્ષાએ સૂક્ષમતાનું નિરૂપણ કરવામાં આવશે. 'एएस्स णं भंते ! पुढवीकाइयस्स आउकाइयस्स' इत्यादि ટીકર્થ-આ સૂત્ર દ્વારા ગૌતમ સ્વામીએ પ્રભુને એવું પૂછ્યું છે કે'एयरस जे भने ! पुढवीकाइयस्स, आउकाइयरस, तेउकाइयस्स, वाउकाइयस्स वण स्सकाइयस्त कयरे काए ? 8 सावन् रे । पृथिवी1ि8, 4:43, ते કાયિક, વાયુકાયિક અને વનસ્પતિકાયિક આ પાંચ જવનિકા છે તેમાથી ४ निधाय 'सव्वसुहुमे' सवथा सूक्ष्म छ१ सपथा सूक्ष्म छे? सव
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy