SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ भगवतीस्त्रे सुहमपुढवीकाइयलरीराणं जावइया सरीरा से एगे वायरवाउसरीरे, असंखेज्जाणं वायरवाडक्काइयाणं जावइया सरीरा से एगे० बायर तेउसरीरे। असंखेज्जाणं वायर तेउकाइयाण जावइया सरीरा से एगे बायर आउसरीरे, असंखेजाणं वायर आउकाइयाणं जावइया सरीरा से एगे वायरपुढवीसरीरे ए महालपण गोयमा ! पुढवीसरीरे पन्नत्ते ॥सू० ३॥ ___ छाया-एतस्य खलु भदन्त ! पृथिवीकायिकस्याप्कायिकस्य तेजस्कायि. कस्य वायुकायिकस्य वनस्पतिकायिकस्य कतरा कायः सर्वभूक्ष्मः कतरः काय: सर्वसूक्ष्मतर: ? गौतम ! वनस्पतिकायः सर्वसूक्ष्मः वनस्पतिकायः समूक्ष्मतरः १ । एतस्य खलु भदन्त ! पृथिवी कायिकस्य अपूकायिकस्य तेजस्कायिकस्य वायुका. यिकस्य कतरः कायः सर्वभूक्ष्मः कतर कायः सर्वसूक्ष्मतरः ? गौतम ! वायुकायः सर्वमूक्ष्मः वायुकायः सर्वमक्ष्मतरः २ । एतस्य खलु भदन्त ! पृथिवीकायिकस्य अकायिकस्य तेजस्कायिकस्य कतरः कायः सर्वमक्ष्मः कतरः कायः सर्वमूक्ष्मतरः ? गौतम ! तेजस्कायः सर्वक्षमः तेजस्कायः सर्वसूक्ष्मारः ३ । एतस्य खलु भदन्त ! पृथिवीकायिकस्याप्कायिकस्य कतरः कायः सर्वसूक्ष्मा कतरा कायः सर्वक्षमता? गौतम ! अकायः सर्वसूक्ष्मोऽफायः सर्वसूक्ष्मतरः ४ । एतस्य खलु भदन्त ! पृथिवीकायिकत्याप्कायिकस्य तेजस्कायिकस्य वायुकायिकस्य वनस्पतिकायिकस्य कतरः कायः सर्ववादरः कतरः कायः सर्ववादरतरः ? गौतम ! वनस्पतिकायः सर्ववादरः वनस्पतिकायः सर्ववादरतरः १ । एतस्य खलु भदन्त ! पृथिवीकायिकस्य अकायिकरय तेजस्कायिकस्य वायुकायिकस्य कतर कायः सर्ववादरः कतरः कायः सर्ववादरतरः १ गौतम ! पृथिवीमाय: सर्ववादरः पृथिवीकायः सर्व बादरतरः २ । एतस्य खलु भदन्त ! अफायिकस्य तेजस्कायिकस्य वायुकायिकस्य कतरः कायः सचादरः कारः कायः सम्वादरतरः ? गौतम ! अफाय: सर्वबादरः अफायः सर्ववादरतरः ३। एतस्य खल्नु भदन्त ! तेजस्कायिकस्य वायुकायिकस्य कतरः कायः सर्ववादः, कतरः कायः सर्ववादरतरः ? गौतम । तेजः कायः सर्वत्रादः तेजः कायः सर्वबादरतरः ४ । कियन्महत् खलु भदन्त ! पृथिवीशरीरं प्रज्ञप्तम् ? गौतम ! अनन्तानां सूक्ष्मवनस्पतिकायिकानां यावत्कानि शरीराणि तदेकं सूक्ष्म वायुशरीरम् । असंख्येयानां सूक्ष्मवायुकायिकानां यावत्कानि शरीराणि तदेकं सुक्ष्म तेजः शरीरम् । असंख्येयानां सूक्ष्मतेजस्कायिकशरीराणां यावस्कानि शरीराणि तदेकं सूक्ष्मम शरीरम् । असंख्येयानां सूक्ष्माकायिकशरी
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy