SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१९ उ०३ १०१ लेश्यावान् पृथ्वीकायिकादिजीवनि०३०३ मिति कियत्पर्यन्तं प्रज्ञापनासूत्रस्य आहारोद्देशको वक्तव्यः तत्राह'जाव सन्चप्पणयाए आहारमाहरेंति' यावत् सर्वात्मतया सर्वात्मप्रदेशेन आहारमाहरन्ति एतत् पर्यन्तं प्रज्ञापनासूत्रस्य आहारोद्देशको वक्तव्यः एवं यथा प्रज्ञा पनायाम् अष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोद्देश के नैरयिकमकरणे सूत्रं तथैवेहापि वक्तव्यं तथाहि-'खेत्ती असंखेज्जपएसोगाढाई कालो अन्नयरद्वितियाई भावो वनमंताई गंधमंताई रसमंताई फासमंताई' इत्यादि, क्षेत्रतोऽसंख्येयपदेशावगाढानि कालतोऽन्यतरस्थितिकानि भावतो वर्णवन्ति गन्धवन्ति रसवन्ति स्पर्शवन्ति द्रव्याणीत्यर्थः ते पृथिवीकायिका जीवाः द्रव्यतोऽसंख्येयपदेशावगाढानि द्रव्याणि आहारतया आहरन्ति कालतश्च अन्यतरस्थितिकानि द्रव्याणि आहारपुद्गलतया आहरन्ति भावतः वर्णगन्धरसस्पर्शविशिष्टानि द्रव्याणि आहारपुद्गलतया आहरन्ति इति भावः । ते णं भंते ! जीवा' पर भी जान लेना चाहिये और यह प्रज्ञापना सूत्र का आहारोद्देशक 'जाव सधप्पणयाए आहारमाहरेंति' इस सूत्र तक का यावत् वे सर्वास्मकप्रदेशों द्वारा ग्रहण करते हैं यहां ग्रहण करना चाहिये प्रज्ञापना सूत्र में क्षेत्रकाल और भाव की अपेक्षा लेकर जो आहार के विषय का कथन आया है वह इस प्रकार से है। 'खेत्तओ०' क्षेत्र की अपेक्षा असंख्यातप्रदेशों में अवगाढ हुए द्रव्यों का काल की अपेक्षा अन्यतर काल में स्थित हुए अर्थात् जघन्य मध्यम एवं उत्कृष्ट काल में रहे हुए द्रव्यों का तथा भाव की अपेक्षा वर्णवाले गन्धवाले और स्पर्शवाले द्रव्यों का आहार करते हैं । अब गौतम प्रभु से ऐसा पूछते हैं-'ते णं भंते ! અહિયાં પણ સમજી લેવું અને પ્રજ્ઞાપના સૂત્રમાં કહેલ આ આહાર ઉદ્દેશાનું ४थन 'जाव सबप्पणयाए अहारमाहरे ति' यावत् ते सर्वात्म प्रशाथी माहार ગ્રહણ કરે છે. આ કથન સુધીનું ત્યાંનું સઘળું કથન અહિયાં ગ્રહણ કરવું જોઈએ. પ્રજ્ઞાપના સૂત્રમાં ક્ષેત્ર, કાળ, અને ભાવની અપેક્ષાથી આહારના વિષયનું २ ४थन ४२वामा मान्छे , मा प्रमाणे छे. 'खेत्तमो०' क्षेत्रनी अपेक्षाथी અસંખ્યાત પ્રદેશોમાં અવગાઢ થયેલા દ્રમાં કાલની અપેક્ષાથી અન્યતર કાળમાં રહેલા અથત જન્ય, મધ્યમ, અને ઉત્કૃષ્ટ કાળમાં રહેલા દ્રવ્યોને તથા ભાવની અપેક્ષાથી વર્ણવાળા, ગધવાળા, રસવાળા અને સ્પર્શવાળા દ્રવ્યને આહાર કરે છે. वे गौतम स्वामी प्रभुने मे पछे छे - णं भते ! जीवा जं श्राहारेति तं चिजति' 8 लगवन् ते पृथी।यि वा रेभ सासार
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy