SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रमैयचन्द्रिका टीका श०१८ उ०१० सु०५ वस्तुतत्वनिरूपणम् २५९ एवं वुच्चइ जाव भविए वि अहं सोभिला! दबट्टयाए एगे वि अहं, नाणदंसणठ्याए दुवे वि अहं, पएसठयाए अक्खए वि अहं अवए वि अहं अवट्ठिए वि अहं उदओगट्ठयाए अणेगभूयभावभविए वि अहं से तेणटेणं जाव भविए वि अहं। एत्थ णं से सोमिले माहणे संबुद्धे, समणं भगवं महावीरं० जहा खंदओ जाव से जहेयं तुज्ने वदह जहा णं देवाणुप्पियाणं अंतिए बहवे राईसर० एवं जहा रायप्पसेणइजे चित्तो जाव दुवालसविहं सावगधम्म पडित्रज्जइ पडिवजित्ता समणं भगवं महावीरं वंदइ जाव पडिगए । तए णं से सोमिले माहणे समणोवासए जाए अभिगयजीवा० जाव विहरइ । भंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नभंसइ वंदित्ता नमंसित्ता एवं वयासी पभू णं भंते ! सोमिले माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता० जहेब संखे तहेव निरवसेलं जाव अंतं काहिइ। सेवं भंते ! सेवं भंते ! ति जाव विहरइ ॥सू०५॥ अट्ठारसमसयस्स दसमो उद्देसो समत्तो॥१८-१०॥ ॥ अट्ठारसमं सयं समत्तं ॥ छाया-एको भवान् द्वौ भवान् अक्षयो भवान् अव्ययो भवान् अवस्थितो भवान् अनेकभूतभावभव्यो भवान् ? सोमिल ! एकोऽप्यहं यावदनेकभूतभावभव्योऽप्यहम् , तत् केनाथैन भदन्त ! एवमुच्यते यावद् भव्योऽप्यहम् , हे सोमिल ! द्रव्यार्थतया एकोऽप्यहम् , ज्ञानदर्शनार्थतया द्वावप्यहम् प्रदेशार्थतया अक्षयोऽप्यहम् अव्ययोऽप्यहम् अवस्थितोऽप्यहम् उपयोगार्थतया अनेकभूतभावभव्योऽप्यहम् तत् तेनार्थेन यावत् भव्योऽप्यहम् । अत्र खलु स सोमिलो ब्राह्मणः संबुद्धः श्रमणं भगवन्तं महावीरं० यथा स्कन्दका यावत् तत् यथेदं यूयं वदथ०
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy