SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ २५८ भगवतीस्वे तेऽपि द्विधा भवन्ति एषणीगचानेषणीयाश्च तत्र ये अनेपणीयास्ते साधूनामभक्ष्याः, ये एपणीयास्तेऽपि द्विविधा भवन्ति याचिताश्च अयाचिताच तत्र ये अयाचितास्ते माधूनामभक्ष्याः ये याचितास्तेऽपि द्विप्रकारका भवन्ति लब्धाश्च अलव्धाश्च तत्र ये अलब्धास्ते साधूनगमभक्ष्याः ये च लब्धा भवन्ति ते धान्यकुलस्था: साधूनां भक्ष्या भवन्ति । अनेनैव कारणेन अहं कथयामि यत् कुलत्थाः साधूनां भक्ष्या अपि अभक्ष्या अपि तमाभक्ष्यकोटिपतिता अनेके सन्ति कुलत्थपदवाच्याः, भक्ष्यकोटौ तु एक प्रकारका एव ये धान्यरूपाः कुलत्था शस्त्रपरिणता एपणीया याचित्ता लब्धाश्च भवेयुरिति प्रकरणार्थः । सू० ४॥ पुनरपि भगवतो वस्तुतत्त्व ज्ञागजिज्ञासयाऽऽह-'एगे भव' इत्यादि । मूलम्-एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्रिए भवं अणेगभूयभावभविए भवं ? सोमिला! एगे वि अहं जाव अणेगभूयभावभविए वि अहं से केणटेणं भंते ! भक्ष्य होते हों सो ऐली बात नहीं है किन्तु इनमें भी जो एषणीय होते हैं वे ही अक्ष्य होते हैं। एषणीय में भी जो याचित होते हैं वे ही भक्ष्य होते हैं अयाचित्त नहीं, याचित में भी सब ही याचित भक्ष्य नहीं होते किन्तु याचिन में जो धान्यकुलत्य लब्ध होते हैं वे ही भक्ष्य होते हैं अलब्ध नहीं इसी कारण मैने ऐसा कहा है कि कुलत्था साधुओं को भक्ष्य भी होती है और अभक्ष्य भी होती है कुलत्थपद वाच्य अनेक कुलत्य अभक्ष्य कोटि में कही गयी है। तव की भक्ष्यकोटि में धान्यरूप जो एक प्रकार की कुलत्थ है कि जो अग्नि परिणत हो, एषणीय हो, याचिन हो और लब्ध हो वही कही गई है। सूत्र ४ ॥ કુલત્થ પણ જે એષણય હેય તે જ ભક્ષ્ય-ખાવાલાયક હોય છે. અને તેમાં જે અને એષણયમાં, પણ જે યાચિત હોય છે, તે જ ભય કહેવાય છે. અયાચિતને ભક્ષ્ય કહ્યા નથી. અને યાચિતમાં પણ બધા જ યાચિત ભય હતા નથી પરંતુ યાચિતમાં જે ધાન્ય કુલસ્થ લબ્ધ હોય છે, તે જ ભય गाय छे. म सक्ष्य नथी. ते १२थी में म४युं छ-'कुलत्था' साधुमाने लक्ष्य पर डाय छे भने समय पY डाय छे. 'कुलत्थ' से પદથી અનેક કુલત્થા અભક્ષ્ય હોય છે. અને જે ધન્ય કુલત્થ અગ્નિથી પરિણત થયેલ હોય, એષણીય હાય, યાચિત હોય, અને લબ્ધ હોય તે જ કુલસ્થ ભક્ષ્યખાવાલાયક કહેલ છે. જે સૂ. ૪
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy