SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ १८० भगवती सूत्रे छाया -- ततः खलु भगवान् गौतमः श्रमणेन भगवता महावीरेण एवमुक्तः सन् हृष्टतुष्टः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दिरवा नमस्यित्वा एवमवादीत् । छद्मस्थः खलु भदन्त ! मनुष्यः परमाणुपुद्गलं कि जानाति पश्यति उताहो न जानाति न पश्यति ? गौतम । अस्त्येकको जानाति न पश्यति अत्येकको न जानाति न पश्यति । छद्मस्थः खलु भदन्त ! मनुष्यो द्विप्रदेशिकं स्कन्धं किं जानाति पश्यति एवमेव एवं यावत् असंख्येयप्रदेशिकम् । छद्मस्थः खलु भदन्त ! मनुष्योऽनन्तप्रदेशिकं स्कन्धं किं पृच्छा गौतम ! अस्त्येकको जानाति पश्यति ९, अस्येत्येकको जाणाति न पश्यति २, अस्त्येकको न जानाति पश्यति ३, अस्त्येकको न जानाति न पश्यति ४ । आधोवधिकः खल्ल भदन्त ! मनुष्यः परमाणुपुद्गलं यथा छनस्थ एवमाधोवधिकोऽपि यावदनन्तप्रदेशिकम् । परमाधोवधिकः खलु भदन्त ! मनुष्यः परमाणुपुद्गलं यस्मिन् समये जानाति तस्मिन् समये पश्यति यस्मिन् समये पश्यति तस्मिन् समये जानाति ? नायमर्थः समर्थः, तत् केनार्थेन भदन्त ! एवमुच्यते परमाधोवधिकः खलु मनुष्यः परमापुलं यस्मिन् समये जानाति नो तरिमन् समये पश्यति, यस्मिन् समये पश्यति नो तस्मिन् समये जानाति ? गौतम | साकारं तस्य ज्ञानं भवति अनाकारं तस्य दर्शन भवति तत्तेनार्थेन यावत् नो तस्मिन् समये जानाति एवं यावत् अनन्तपदे - शिक सू । केवली खल्ल भदन्त ! मनुष्यः परमाणु पुद्गलम् यथा परमाधोवधिकः तथावली अपि यावत् अनन्तप्रदेशिकम् तदेवं भदन्त । तदेवं भदन्त ! इति । सू० ३। ॥ अष्टादशशते अष्टमोद्देशकः समाप्तः ॥ तणं भगव गोयमे' ततः खलु भगवान् गौतमः ततो भगवतोऽनुमोदनानन्तरं भगवान् गौतमः 'समणेणं भगवया महावीरेण' श्रमणेन भगवता छद्मस्थ जन इस रूप से उत्तर देने में समर्थ नहीं होते हैं, ऐसा जो कहा गया है सो इसी छवस्थता के विषय में अब और सूत्रकार कथन करते हैं । 'तर ण भगवं गोधमे समणेण भगवद्या महावीरेण एवं वृत्ते' इत्यादि टीकार्थ - - 'तए णं भगवं गोयमे' इसके बाद गौतम ! जब श्रमण भगवान् महावीर ने उनके अन्ययूथिकों के प्रति किये गये कथन की अनुઅન્યયૂશિકાને ગૌતમ સ્વામીએ જે ઉત્તર આપ્યા. તે પ્રમાણે છદ્મસ્થા ઉત્તર આપવા સમર્થ થતા નથી. એ પ્રમાણે જે કહેવામાં આવ્યું છે. તેથી હવે આ છદ્મસ્થાના વિષયમાં સૂત્રકાર કથન ડરે છે.-~~ *H "तए णं भगवं गोयमे समणेण भगवया" इत्याहि टीडार्थ "तए णं भगव' गोयमे० " ते पछी क्यारे श्रभणु भगवान् भुडी વીર સ્વામીએ ગૌતમ સ્વામીએ અન્યયુથિકા પ્રત્યે કરેલા કથનનું સમથન
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy