SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ trafद्रका टीका ० १८ उ० ७ सू० ७ देवानां कर्मक्षपणनिरूपणम् १५१ つ मैशानका देवाः' उणते कामसे' अनन्तान् दशान् 'एगेण वाससहस्सेण खवयंति' एकेन वर्षसहस्रेण क्षपयन्ति सौधर्मेशानव ल्पे वर्तमाना देवा अनन्तान् कर्मा शान एकेनैव वसर सेण क्षपयन्तीत्यर्थः ' 'सर्णकुमारमा हिंदेगा देवा' सनत्कु'मारमाहेन्द्रका देवाः अनंते वम्मंसे' अनन्तान् कर्मा शान् 'दोहि वाससहस्से हिं' द्वाभ्यां वर्षसहस्राभ्यां क्षपयन्ति एवं एएणं अभिलावेणं' एवमेतेन अभिला पेन' लोगलंगा देवा अते कम्मंसे' ब्रह्मलोकलान्तका देवाः अनन्तान् कर्मा शान् 'तिर्हि वाससहस्सेहिं खभ्यंति' त्रिभिर्वर्षसहस्रैः क्षपयन्ति ब्रह्मलोकस्थिता देवाः तथा लान्ता देवाश्च त्रिभिरेव वर्षसहस्रैः अनन्तानपि कर्मा शान क्षपयन्तीत्यर्थः । महासुक्क सहस्सारगा देवा अनंते कम्मंसे चउहिं वाससहर सेहि 'महाशुक्रसहस्रारकादेवाः अनन्तान कर्मोंशान् चतुर्भिर्वर्षसहस्रैः क्षपयन्ति, महाशुक्रे कल्पे सहस्रारकल्पे च विद्यमानाः देवाः चतुर्भिरेव वर्ष सहसैरनन्तान् कर्मा शान् क्षपयन्तीत्यर्थः । ज्योतिष राजा चन्द्रमा एवं सूर्य अनंतकर्माशों को पांचसो वर्ष में नष्ट करते हैं । (सोहम्मीसाणगा देवा अणते धम्मंले एगेणं वाससहस्सेर्ण स्ववयंति) सौधर्म ईशान में रहनेवाले देव अनन्त, कर्माशो को एक हजार वर्ष में नष्ट करते हैं । (सर्णकुमारमादिगा देवा अणते कम्मंसे दोहिं वाससहस्सेहिं खचयंति) सनत्कुमार और माहेन्द्र देवलोकवासी देव अनन्तकर्माशों को २ हजार वर्ष में नष्ट करते हैं । ( एवं एएणं अभिलावेणं बंभलोग लंतगा देवा अणंते कम्मंसे तिर्हि वाससहस्से हि खवयंति) इसी प्रकार इस अभिलाप से ब्रह्मलोक एवं लान्तक देवलोकवासी देव अनन्तकर्माशों को तीन हजार वर्ष में नष्ट करते हैं । (महासुक्क सहरमारगा देवा अणते कम्मंसे चउहि यससहस्से हि खवयंति) महाशुक्र और सहस्रार देवलोक के देव अनन्तकर्मा शो चार हजार वर्ष અને જ્યેાતિરાજ ચંદ્રમા અને સૂર્ય અનત કર્યાં’શાને પાંચસે વર્ષમાં નાશ २ . “सोहम्मीसाणगा देवा अनंते कम्मंसे एगेणं वाससहरसेणं खवयंति" સૌધમ ઇશાનમાં રહેવાવાળા દેવા અનત કર્માશાને એક હજાર વર્ષમાં नाश पुरे छे. "वर्णकुमारमादिगा देवा अनंते कम्मंसे दोहि वास सहर से हि खवयं'ति" सनत्कुभार भने माहेन्द्र हेवसेोभां निवास पुरनारा हेवा मनत शोने मे हर वर्षभां नाश उरी हे छे, "एवं एएणं अभिलावेणं बंभलो गलतगा देवा अते कम्मंसे तिहि वाखसहस्सेहि खवयति" मेन रीतना અભિલાપથી બ્રહ્મલેક અને લાન્તક દેવલેાકમાં રહેનારા દેવા અનત કર્માશાને त्रयु डेभर वर्षभां नाश उरी हे छे, "महासुक्क सहस्सारगा देवा अनंते कम्मंसे चउहि वास सहस्सेहि' खत्रय'ति” भडाशु भने सहस्रार देवयेोभां रहेनारा हेवे। અનત કર્મો શાને ચાર હજાર વર્ષમાં ખપાવે છે.
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy