SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ भगवतीसत्रे सएणं खत्रयंति' एकेन वर्षशतेन क्षपयन्ति, हे गौतम ! वानव्यन्तरा देवा एकेन वर्षशतेन अनन्तान् कर्मांशान् क्षपयन्ति स्त्रात्मप्रदेशेभ्यः शातयन्तीतिभावः 'असुरिंदवज्जिया भवणवासी देवा' असुरेन्द्रवर्जिता भवनवासिनो देवा.' 'दोहिंट बाससएहिं खवयंति' द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, परित्यज्य असुरेन्द्रम् अन्ये . ये भवनवासिनो देवास्ते द्वाभ्यामेव वर्षशवाभ्याम् अनन्तान् कर्माशान् क्षपयन्तीत्यर्थः असुरकुमारा देवा' असुरकुमारा देवा: 'अणते कम्मं से' अनन्तान् कर्माशान 'तिहिं वाससहि' त्रिभिर्वर्षशतै.' 'खवयंति 'क्षपयन्ति' ' गहनक्खत्तताराख्वा जोहसिया देवा' ग्रहनक्षत्रतारारूपा ज्योतिष्का देवाः अणते कम्मंसे ' अनन्तान् कर्माशान् 'चउहिं वाससएहिं खत्रयन्ति' चतुर्भिर्वर्षशतैः क्षपयन्ति, तथा च ग्रहनक्षत्रतारारूपा ज्योतिष्का देवाः चतुर्भिर्वर्षशतैरनन्तान् कर्मा शान् क्षपयन्तीत्यर्थः । चंदिमसूरिया जोडर्सिदा जोतिसरायाणी' चन्द्रसूर्याः ज्योतिष्केन्द्रा ज्योतिष्कराजानः 'अगंते कम्मंसे' अनन्तान् कर्माशान् 'पंचहिं वाससहि खत्रयति' पञ्चभिर्वर्षशतैः क्षपयन्ति ज्योतिष केन्द्रा ज्योतिष्कराजानः चन्द्रसूर्याः पञ्चभिर्वर्षशतैः अनन्तानि कर्माणि क्षपयन्तीत्यर्थः 'सोहम्मीसाणगा देवा' सौषएक सो वर्ष में नष्ट कर देते हैं । (असुरिंदियवज्जिया भवणवासी देवा अनंते कम्मले दोहिं वालसहि खवयंति) तथा असुरेन्द्रों को छोड़कर भवनवासी जो देव हैं वे अनन्तकर्माशों को दो सौ वर्ष में नष्ट कर देते हैं । (असुरकुमारा देवा अणले कम्मंसे तिहिं वाससहि खवयंति) असुरकुमार देव अनन्त कर्माशों को ३०० वर्षों में नष्ट कर देते हैं । (गहनक्खन्तताराख्वा जोहलिया देवा अनंत क्रम्मंसे चउहिं वाससएहिं खयंति) ग्रह नक्षत्र तारारूप ज्योतिषिकदेव अनन्तकर्माशों को चार सौ वर्ष में नष्ट करते हैं । (चंदिम सूरिया जोइसिंदा जोइसरायाणो णो अनंते कम्नसे पंचहि वाससएहि खवयंति) ज्योतिष इन्द्र और नाश श्री श छे. " असुरिंदवज्जिया भवणवासी देवा अणते कम्मंसे दोहि वाससएहि खवयं'ति' सुरेन्द्राने छोडीने ? लवनवासी व छे, ते अनंत उर्भाशाने मसेो वर्षभां नाश उरे छे भने ' असुरकुमारा देवा अनंते कम्मंसे तिहि वाखसहि खत्रयति” ने असुरकुमार देव छे ते अनंत उर्भाशोने त्रशुसो वर्षभां नाश उरे छे. " गहनक्खत्ततारारूवा जोइसिया देवा अनंते कम्मसे चउहिं वाससहि' खत्रयंति" ग्रह, नक्षत्र, तारा ३५ ज्योतिष्ठ हेव मनांत अर्भाशनेि थारसो वर्ष मां नाश पुरे छे. "चंदिमसूरिया जोइसि दा जोइसरायानो अनंते कम्नंसे पंचहि वाससरहिं खत्रयति" न्योतिषि ईन्द्र,
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy