SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ કર્ણ भगवतीस्त्रे इति । 'तेणं परं बीइययेज्जा' ततः परं व्यतित्रजेत् - एकया दिशा व्यतिक्रमे गच्छेaat aai अणुपरियोज्जा 'नो चैव खलु अनुप नैव सर्वतः परिभ्रमेत तथाविधप्रयोजनाभावादिति संभाव्यते, रुचकचरद्वीपादितः परं देशे एकया दिशा । गमनं संभवति किन्तु सर्वतः परिभ्रमणं न संभवति तत्र सर्वतः परिभ्रमणे प्रयोजनविशेष स्याऽभावादितिभावः ||सु० ६ || मूलम् - अस्थि भंते! ते देवा जे अनंते कम्मंसे जहन्नेणं एक्केण वा दोहिं वा तिहिं व उक्कांसेणं पंचहिं वासस एहिं खवयंति ? हंता अस्थि । अस्थि णं भंते ते देवा जे अनंते कम्मंसे जहणेणं एक्केण वा दोहिं वा तिहिं वा, उक्कोसेणं पंचहिं वालसहस्ते हि खवयंति । हंता अस्थि । अस्थि णं अंते ! ते देवा जे अनंते फम्मंसे जहनेणं एक्केण वा दोहिं वा तिहिं वा उक्कोसेणं पंचहिं वाससय सहस्सेहिं खयंति ? हंता अस्थि । कयरे पणं भंते! ते देवा जे अनंते कम्मले जहन्नेणं एक्केण वा जाव पंचहिं बाससहि खवयंति । कयरे णं भंते! ते देवा जाव पंचहिं वाससहस्सेहिं खवयंति । कयरे णं भंते! ते देवा जाव पंचहिं वासंसय सहस्सेहिं खवयंति ? गोयसा ! वाणमंतरा देवा अनंते कम्मंसे एगेणं वाससएणं खवयंति, असुरिंदवज्जिया भवणवासी देवा अनंते कम्मंसे दोहिं वाससएहिं खवयंति । असुरकुमारा देवा अनंते कम्मले तिहिं वाससएहिं खवयंति । गह इसके बाद वह एक दिशा तरफ जा सकता है पर वहां वह सब और नहीं घूमता है क्योंकि वहां उसे सब ओर घूमने का ऐसा कोई प्रयोजन नहीं रहता है ऐसी सभावना से ऐसा कहा गया है | सू० ६ ॥ એક દિશા તરફ જઈ શકે પશુ ત્યાં તે બધી દિશા તરફ ફરતા નથી. કેમ કે ત્યાં ચારે ખજુ કરવાનુ તેને કાઇ પ્રત્યેાજન-ખાસ કારણ હતું નથી. એમ માનીને આ કથન કર્યું છે. ૫ સૂ. ૬૫
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy