SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ०७ सू० ४ देववक्तव्यता १३३ इतः पूर्वत्र करणे सद्गुरूश्रमगोपालकोऽरुणाये विमाने देवत्वेनोत्पत्स्यते इत्यु अथ देवाधिकारात् देववतव्यतामेव उद्देशकसमाप्तिपर्यन्तं प्रस्तुवन् आहवेणं संते' इत्यादि । मूल- देवे छणं ते! महिड्डिए जाव महासोक्खे रूवस हस्स विउठिवता पसू अन्नमन्नेर्ण सद्धि संगामं संगामित्तए हंता पभू । ताओ णं भंते ! बोंदीओ किं एग जीवफुडाओ अणेगजीवफुडाओ ? गोयमा ! एगजीवकुडाओ णो अणेगजीवफुडाओ । तेसि णं भंते! बोंदणं अंतरा किं एगजीवफुडा अणेगजीवफुडा ? गोयमा ! एगजीवकुडा णो अणेगजीवफुडा । पुरिसे णं भंते! अंतरेणं इत्येणं वा० एवं जहा अट्टमसए तइए उद्देसए जाव नो खलु तत्थ सत्थं कमइ ॥ सू० ४ ॥ छाया - देवः खलु भदन्त | महर्द्धिको यावन्महासौख्यः रूपसहस्रं विकुर्व्य प्रभुरन्योऽन्येन सार्द्ध संग्रामं संग्रामयितुम् ? हन्त, प्रभुः । तेषां खलु भदन्त । तानि ' वदीओ' शरीराणि किम एकजीवस्पृष्टानि अनेकजीवस्पृष्टानि ? गौतम ! एकजीवस्पृष्टानि नो अनेकजीवस्पृष्टानि । तेपां खलु भदन्त ! 'चौदीनां' शरीराणामंतरा एकजीवस्पृष्टा अनेकजीवस्पृष्टा ? गौतम । एकजीवस्पृष्टा नो अनेकजीवस्पृष्टा । पुरुषः खलु भदन्त ! अन्तरेण हस्तेन वा० एवं यथा अष्टमशतके तृतीयो देश के यावत् नो खलु तत्र शस्त्र क्रामति ॥ सू० ४ ॥ इस सूत्र से पहिले जो श्रमणोपासक मडक अरुणाभविमान में देवकी पर्याय से उत्पन्न होगा ऐसा कहा है सो देव का अधिकार होने के कारण अब सूत्रकार उद्देशक की समाप्ति पर्यन्त देवसम्बन्धी वक्तव्यता का ही कथन करते हैं । 'देवे णं भंते । महिडिए जाब महासोक्खे' इत्यादि । પહેલા સૂત્રમાં શ્રમશેપાસક Áક શ્રાવક અરુણુાભ વિમાનમાં દેવની પર્યાયથી ઉત્પન્ન થશે તેમ કહેવામાં આવ્યું છે, તે દેવનેા અધિકાર હાવાથી હવે સૂત્રકાર આ ઉદ્દેશાના અન્ત પન્ત દેવ સંબધી અધિકારનું જ વર્ણન કરશે, "देवे णं भंते | महिढिए जाब महास्रोक्खे' त्याहि,
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy