SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ __अमेयचन्द्रिका टीका श०१८ उ०७ १०३ मद्रुकश्रमणोपासकचरितनिरूपणम् ११९ अष्टो मद्रुकोऽदृश्यानामपि पदार्थानां सत्तामावेदयितुं दृश्यत्वाभावं च प्रतिपादयितुं मानवादीदित्यर्थः 'जइ कज्ज कज्जइ जाणामो पासामो' यदि कार्य क्रियते तदा जानीमः पश्यामः । 'अह कज्नं न कज्जइ न जाणामो न पासामो' अथ कार्य न "क्रियते तदा न जानीमो न पश्यामः, हे अन्ययूथिकाः! शृणुत यदि धर्मास्तिकायादिभिः स्वकीय स्वकीय कार्य क्रियते तदा तेन कार्येण कारणस्वरूपान् तान् धर्मास्तिकायादीन् जानीमः पश्यामश्च यथा पर्वतादौ धूमादिकार्य कुर्वन् अग्निरिव, अथ तैः धर्मास्तिकायादिभिः स्वकीयं कार्य न क्रियते तदा न जानीमो न वा पश्शामा जले वहिरिव, एतदुक्तं भवति अतीन्द्रियपदार्थावगमं नास्माकं साक्षादेव भवति, किन्तु कार्यादिलिङ्गेन ताशा. श्रावक ने उनकी ऐसी बात सुनकर उन अन्ययूथिकों से ऐसा कहा अर्थात अदृश्य पदार्थों का अभाव नहीं है। किन्तु उनकी भी सत्सा है। परन्तु वे दिखते क्यों नहीं हैं, इस बात को प्रकट करने के लिये मद्रुक श्रावकने उनसे ऐसा कहाँ-'जइ कज्ज कजह जाणामो पासोमो अहे कज्जं न कजह न जाणामो न पासामो' हे अन्ययूथिकों ! सुनो जव धर्मास्तिकायादिकों द्वारा अपना कार्य किया जाता है। तय हम लोग उस कार्य से कारण रूप उन धर्मास्तिकायादिको जानते हैं और देखते हैं। जैसे पर्वत में धूमादिक कार्य करते हुए अग्नि को हम जानते और देखते हैं । और धर्मास्तिकायादिकों के द्वारा जब अपना कार्य नहीं किया जाता है तब हम उन्हे जलमें अग्नि के जैसा न जानते हैं और न देखते हैं । कहने का भाव ऐसा है कि यद्यपि अतीन्द्रियपदार्थों का શ્રાવકને કહ્યું ત્યારે તે મદ્રક શ્રાવકે તેઓની એ પ્રમાણેની વાત સાંભળીને તે અન્યમૂર્થિકોને આ પ્રમાણે કહ્યું અર્થાત્ –અદશ્ય પદાર્થોને અભાવ નથી, કિંતુ તેમની પણ સત્તા છે જ તે દેખાતા કેમ નથી? એ વાત પ્રગટ કરવા भद्र४ श्राप माने या प्रमाणे ४घु “जइ कजं कअइ जाणामो पासामो अहे कज्ज न कज्जइ न जाणामो न पासामो” 3 अन्य यूथि! न्यारे ધર્માસ્તિકાયાદિકેથી પિતપોતનું કાર્ય કરવામાં આવે છે. ત્યારે આપણે તે કાર્યના કારણરૂપ તે ધર્માસ્તિકાયાદિકેને જાણીએ છીએ અને દેખીએ છીએ જેમ પર્વતમાં ધૂમાદિ કાર્ય કરતા અગ્નિને આપણે જાણીએ છીએ અને દેખીએ છીએ. અને ધર્માસ્તિકાયાદિકે જ્યારે પિતાનું કાર્ય કરી શકતા નથી ત્યારે પાણીમાં રહેલ અગ્નિની માફક આપણે તેને જાણતા નથી અને દેખતા નથી, કહેવાને ભાવ એ છે કે–જે કે અતીન્દ્રિય પદાર્થોનું જ્ઞાન આપણને
SR No.009323
Book TitleBhagwati Sutra Part 13
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages984
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy