SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श० १६ उ० २ सू० ४ कर्मस्वरूपनिरूपणम् दुस्सेज्जासु दुमिसीहियामु' तत्र-'दुहाणेसु' इति दुःस्थानेषु-शीतोष्णदंशमशकादियुक्तेषु कायोत्सर्गासनादि स्थानेषु 'दुस्सेज्जासु' इति दुःशय्यासु-दुःखजनकोन्नतावनतभूम्यादियुक्तासु वसतिषु 'दुन्निसीहियासु' इति दुनिपधासु-दुःख. हेतुकस्वाध्यायभूमिषु 'वहा दहा णं ते पोग्गला परिणमंति' तथा तथा खल्ल वे पुद्गलाः परिणमंति-तथा तथा तेन तेन प्रकारेण अनेकमकारकासातजनकता ते पुद्गलाः परिणाममासादयन्ति अतश्च जीवानामेवासातसंभवात् जीवरेवासातकारणरूपकर्माणि कृतानीति निश्चीयते, अन्यथा यदि वानि कर्माणि जीवकृतानि न भवेयुस्तदा अकृताभ्यागमदोषः प्रसज्येत जीवकृतत्वे च तेषां कर्मणां चेतः कृतत्वमर्थत एव सिद्धं भवतीत्यत आह-'समणा उसो' हे आयुष्मन् श्रमण | 'नथि अचेयकडाकम्मा' न सन्ति अचेतः कृतानि कर्माणि, यतोऽशातोल्पाहै-'दुट्ठाणे दुस्सेज्जास्तु दुन्निसीहियासु,' दुःस्थानों में-शीतोष्णदंश मशकादियुक्त कायोत्सर्गासनादिस्थानों में, दुशय्याओ में दुःखजनक ऊंची नीची भूमियुक्त वसतियों में, दुर्निषद्याओं में दुःखहेतुक स्वाध्यायभूमियों में, 'तहा तहा णं ते पोग्गला परिणमंति' उस उस प्रकार से अनेक प्रकार के असाताजनकरूप से-वे पुद्गल परिणाम को प्राप्त करते हैं। अत: जीवों के ही असाताका संभव होने से जीवों के द्वारा ही असाताकारणरूप कर्म किये गये हैं ऐसा निश्चय हो जाता है। यदि ये कर्म जीवकृत न हों तो अकृताभ्यागमदोष की प्रसक्ति होती है। और जब ये जीवकृत माने जाते हैं तो यह बात सध जाती है कि कर्म चेतन कृत ही होते है अचेतनकृत नहीं होते हैं । यही बात 'समणा उसो ! नस्थि अचेयकडाकम्मा' इस सूत्र द्वारा प्रकट की गई है। पातन प्रभु मा शत प्रगट ४२ छे. "दुद्वाणेसु दुस्सेज्जासु दुन्निसीहियासु" ખરાબ સ્થાનમાં-ઠડા, ગરમ, દશ (ડાંસ) મચ્છર વિગેરેથી યુકત કાત્ય આસન વગેરે સ્થાનમાં ખરાબ શિયાઓમાં-દુ:ખજનક ઊંચીનીચી ભૂમિ વાળી વસતિમાં દર નિષદ્યાઓમાં દુખના કારણ રૂપ સ્વાધ્યાય ભૂમિમાં " तहा तहाण ते पोग्गला परिणमंति" त, ते प्राथी-भने १२नी माशाતાજનક રૂપથી તે પુદ્ગલ ફેરફારને પ્રાપ્ત કરતા રહે છે જેથી જીવેને જ અશાતાનો સંભવ હોવાથી જીવે દ્વારા જ અશાતાના કારણ રૂપ કર્મ કર વામાં આવે છે. એવો નિશ્ચય થઈ જાય છે. જે તે કર્મ જીવે કરેલા ન હોય તે “અકૃતાભ્યાગમ દેષ લાગી જાય છે અને જ્યારે કર્મ જીવે કરેલ માનવામાં આવે છે ત્યારે તે વાત સિદ્ધ થઈ જાય છે. કે કર્મ છવકૃત જ डाय छे भयतन त त नथी ये ad "समकाउसो! नथि अचेय. भ० ११
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy