SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ - ८० भगवतीय चिताः पुद्गलाः कलेवरं व्यक्तायत्रयवकं शरीरम् तद्रूपेणोपचिताः सचित्ता ये पुद्गलास्ते कलेवरचिताः 'तहा तहा णं ते पोग्गला परिणमंति' तथा तथा खलु ते पुद्गला परिणमंति, तथा तथा तेन तेन रूपेण आहारादिरूपेण परिणाम प्राप्नुवन्तीति ते पुद्गला इत्यर्थः, यथा-आहारादिरूपेण गृहीताः पुद्गला जीवानामाहारादितया परिणमन्ति तथैव कर्मपुद्गला जीवानां ज्ञानावरणीयादि तत्तद्रूपेण परिणमंतीत्यतएवोक्तम्-चेतःकृतानि कर्माणि क्रियन्ते किन्तु 'नत्यि अचेयकड़ा कम्मा समणा. उसो' न सन्ति अचेत कृतानि कर्माणि 'समणाउसो' हे श्रमण आयुष्मन् तस्मात् कारणात् एनानि कर्माणि चेतनकृतान्येव भवन्ति न तु अवेदनकृतानि भवन्तीनि भावः । यथा-यथा प्रकारेण आशावोत्पादककर्मतया पुद्गला गृहीता भवन्ति ते तथाप्रकारेणैवाशातोत्पादकरूपेण परिणमन्ति, तथाहि 'दुटाणेस पोग्गला, तहा तहा णं ते पोग्गला परिणमंति, नस्थि अचेयकड़ा कम्मा समणाउसो! 'हे गौतम ! जीवों के द्वारा आहाररूप से संचित किये गये जो पुद्गल है वे अव्यक्तावयवा शरीररूप से संचित किये गये जो पुद्गल हैं वें, तथा व्यक्तावयंवरूप से उपचित किये गये जो पुद्गलं हैं वे, उस उस आहारादिरूप से परिणत होते हैं-इस प्रकार अहारादिरूप से गृहीत पुद्गल जीवों के आहारादिरूप से परिणाम को प्राप्त करते हैं अतः वे कर्मपुद्गल जीवों के ज्ञानावरणीयादिरूप से परिणमजाते हैं । इसलिये ऐसा कहा है कि कर्म चैतन्यकृत होते हैं-'नस्थि अचेयकडा कम्मा समणाउसो' अचैतन्यकृत नहीं होते हैं। तथा अशा. तोत्पादाक कर्मरूप से जो पुद्गल गृहीत होते हैं वे उसी अशातोत्पादकफेल रूप से परिणत होते हैं-इसी बात को प्रभु इस प्रकार से प्रकट करते पोग्गला परिणमंति नत्थि अचेयकडा कम्मा समणाम्रो" गौतम ! वाय આહાર માટે સંચિત કરેલા જે પુલે છે. તે તેમજ અવ્યકત અવયવ શરીર રૂપથી સંચિત કરેલ જે પુલે છે. તે તથા વ્યક્ત અવયવ રૂપથી ઉપચિત કરેલા જે પુલ છે. તે તે આહાર આદિ રૂપથી પરિણમે છે. આ રીતે આહાર આદિ રૂપથી ગ્રહણ થયેલ પુલ જીવોને આહાર આદિ રૂપથી પરિણામને પ્રાપ્ત કરે છે. તેથી તે કમપુલ જેને જ્ઞાનમાં આદરણીય રૂપથી પરિણમી જાય છે. તેથી એવું કહ્યું છે કે કર્મ ચિતન્ય-આત્મા દ્વારા त हाय छे. “नथि भचेयकडा कम्मा समणाउसो" ४ सयैतन्ये रेशा હિતા નથી તથા અશાતાને ઉત્પન્ન કરનાર કર્મ રૂપથી જે પુદ્ગલ ગ્રહણ થાય છે. તે જ અશાતાને ઉત્પન્ન કરનાર ફળ રૂપથી ફરી જાય છે. એ જ
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy