SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 1 प्रमेयचन्द्रिका टीका श० १६ ३० २ सू० २ जीवानां नराशोकादिनिरूपणम् ५५ भासुरबोन्दिः (भासुरशरीरः ) मलम्बमानवनमालाधरः सौधर्मेकल्पे सौधर्मावितंसके विमाने सुर्मायां सभायां शक्रे सिंहासने, स खलु तत्र द्वात्रिंशतः विमानावासशतसहस्राणां चतुरशीतेः सामानिकसाहस्रीणां त्रयस्त्रिंशतः जायत्रिशकानां चतुर्णां लोकपालानाम्, अष्टानाम् अग्रमहिषीणां सपरिवाराणं, तिसृणां परिषदां, सप्तानाम् अनीकानां, सप्तानाम् अनीकाधिपतीनां चतुर्णां चतुरशीते आत्मरक्षकदेवसाहस्रीणां (चतुर्गुणितानां चतुरशीतिसहस्रपरिमितानामात्मरक्षकदेवानाम्"पर्निशरसहस्राधिकलक्षत्रय ( ३३६०००) संख्यकानामात्मरक्षकदेवानाम् ") अन्येषां च बहूनां सौधर्मकल्पवासीनां वैमानिकानां देवानां देवीनां च आधिपत्यं पौरपत्यं स्वामित्वं भर्तृत्वं महत्तरकत्वम् आज्ञेश्वरसेनापत्यं कारयन् पालयन् महता आहतनादचगीतदादिवतन्त्री तलवालत्रुटिवचनमृदङ्गपटुपटद्दभवादितरवेण दिव्यान् वाला है महाबलशाली होता है । यश से यह सदा हराभरा बना रहता - प्रभाव इसका अद्वितीय होता है । सुखनम्पत्ति इसकी अनुपम होती है । शरीर कान्ति से यह प्रकाशित बना रहता है सौधर्मकल्प में Hrufaan विमान में सुधर्मासभा में, शक्र सिंहासन पर यह विराजमान रहता है | ३२ लाख विमानों का, ८४ हजार खामानिक देवों का, ३३ नायत्रिंशक देवों का, चार लोकपालों का, परिवार सहित ८ अग्रमहिषियों का तीन परिपदाओं का सात अनीकों का, सात अनीकाधिपतियों का ३३६००० आत्मरक्षक देवों का, तथा और भी अनेक सौल्पवासीवैमानिक देवों एवं देवीयों का आधिपत्य, पौरपत्य, स्वामित्व, भतृत्व, महत्तरफल्य, आज्ञेश्वर सेनापत्य करवाता हुआ, पलवाता हुआ अनेक नाटय, गोन, वोदित्र, दन्त्री, तलताल વાળા છે અને મહા મળવાળા છે યશથી તેઓ હુમેશા ટ્રુતિમાન રહે છે. એમના પ્રભાવ ઘણા માટે છે તેમની સુખસપત્તિ અનુપમ છે શરીરની કાન્તિથી તે પ્રકાશિત રહે છે, સૌધમ કલ્પમાં સાધર્માંત સક વિમાનમાં સુધર્મા સભામાં શક્ર સિંહાસન ઉપર તે વિરાજમાન રહે છે. ત્રીસ લાખ વિમાનાના ચારાસી લાખ સામાનિકઢવાના ૩૩ ત્રાયસ્ત્રિ શક દેવાના-ચાર લેાકાલેાના પરિવાર સાથે આઠે અગ્રસહિર્ષિાના ત્રણ પરિષદાએના સાત નિકાના, સાત અનિકાધિપતિઓના ૩૩૬૦૦૦ (ત્રણ લાખ છત્રીસહજાર આત્મરક્ષક દેવેાના તેમજ બીજા પણ અનેક સૌધમ કલ્પવાસી વૈમાનિક દેવા અને વિના અધિપતિપણું, અગ્રેસરપણું', स्वाभीपालु, घोषञ्ज्यालु, आज्ञेश्वश्यलु, ने सेनापतियालु' रावता भने नाटक, गीत, वात्रि, तंत्र, तल, तास वि. वानिभाना तुभुत भूख ध्वनिपूर्व
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy