SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ -- भगवतीने हरणमेयं वुइयं समणाउलो! एवं जाव वेमाणियाणं सेवं भंते! सेवं भंते! ति ॥सू०६॥ अटारसमे लए तईओ उद्देसो लमत्तो॥ छाया-नैरयिकाः खलु भदन्त ! यान पुद्गलान् आहारतया गृह्णन्ति तेषां खल्लु भदन्त ! पुद्गलानाम् एष्यत्काले कतिमागमाहरन्ति, कतिभागं निर्जरयन्ति ? माकंदिकपुत्र! असंख्येयभागमाहरन्ति, अनन्तभागं निर्जरयन्ति । समर्थाः खलु भदन्त! केचित् तेषु निर्जरापुद्गलेषु आसितुं वा यावत् त्वम् वर्तयितुं वा ? नायमर्थः समर्थः, अनाधरणमेतदुक्तं श्रमणायुष्मन् ! एवं यावत् वैमानिकानाम् । तदेवं भदन्त ! तदेवं भदन्त | इति ॥सू०६॥ अष्टादशशतके तृतीयोद्देशकः समाप्तः ॥ टीका-'नेरइया णं भंते !' नैरपिकाः खलु भदन्त ! 'जे पोग्गले आहारताए गेहंति' यान् पुद्गलान् आहारतया गृह्णन्ति 'तेसिं गं भंते ! तेषां खलु भदन्त ! तेषाम् आहारतया गृहीतानाम् 'पोग्गलाणं' पुद्गलानाम् 'सेयकालंसि' एयरकाले भविष्यकाले ग्रहणानन्तरमित्यर्थः 'कइभाग आहरेंति' कतिमागमाहरन्ति 'कइभागं निज्जरेंति' कतिभागं निर्जस्यन्ति हे भदन्त ! ये वे नारका पहिले कर्म के स्वरूप का निरूपण किया गया है वह कर्म पुद्गलरूप होता है अतः अब सूत्रकार पुद्गल सूत्र का कथन करते है। 'नेरइया णं भंते जे जीवे पोग्गळे आहारताए गेण्हंति' इत्यादि। टीकार्थ-इस सूत्र द्वारा माकन्दिक पुत्र अनगोरने प्रभु से ऐसा पूछा है-'नेरड्या गं भंते !' हे भदन्त ! नरयिक 'जे पोग्गले आहारत्ताए' जिन पुगलों का आहाररूप से गृहीत हुए 'तेसिंणं भंते!' आहार रूप से गृहीत हुवे उन पुद्गलों के 'सेयकालंसि' भविष्यकाल में 'कहभागं आहारेति०' कितने भाग का वे नारक आहार करते हैं और कितने भाग की निर्जरा करते हैं-अर्थात् કર્મોના સ્વરૂપનું નિરૂપણ પહેલાં કરવામાં આવ્યું છે. તે કર્મ પગલ રૂપ હોય છે. જેથી હવે સૂત્રકાર પુદ્ગલ સૂત્રનું કથન કરે છે. તેનું પહેલું सूत्र प्रमाणे छ-'नेरइया णं भते ! जे पोग्गले आहारत्ताए गेहति' त्याला ટીકાથ-આ સૂત્રથી માકંદિકપુત્ર અનગારે પ્રભુને એવું પૂછયું છે કે नेरइया णं भंते ! भगवन् नैयि १ 'जे पोग्गले आहारत्ताए' माहा२३३ २ पुगतान प्रड ४२ छ. 'वेसिणं भंते ! माला२३२ अर राय साथी 'सेय कालंमि' भविष्यमा 'कइभागं आहारे ति०' ना२४ टमा ભાગને આહારક કરે છે? અને કેટલા ભાગની નિર્જરા કરે છે? અર્થાત્ કેટલા
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy