SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ प्रमेयचन्द्रिका टीका श०१८ उ० ३ सू० ६ पुद्गलाहारस्वरूपनिरूपणम् ६९१ एवमुच्यते यावत् परिणमत्यषि नानात्वमिति । 'नेरइयाण पावे फम्मे जे य कडे' नैरयिकाणां पापं कर्म यत् कृतं यत् क्रियते यच्च करिष्यते तेषां कर्मणां परस्पर नानात्वं परिदृश्यते ज्ञायते नवेति प्रश्नः, उत्तरमाह-एवं चेव' एवमेव यथा जीव माश्रित्य कर्मणां परस्परं भेद इपुगमनदृष्टान्तेन निरूपितः तथैव नारककृतकर्मणामपि परस्परं भेदोऽस्त्येवेति ज्ञातव्या 'जाव वेमाणियाणं' यावत् वैमानिकानाम् वैमानिकपर्यन्तम् कृतादिकर्मणां भेदो ज्ञातव्य इति ॥०५॥ ___ पूर्व कर्मस्वरूपं निरूपितम्, कर्म च पुद्गलरूपमिति पुद्गलमूत्रमाह-'नेरइया ण' इत्यादि। ____ मूलग्-नेरइया णं भंते ! जे पोग्गले आहारत्ताए गण्हति तेसिं णं भंते ! पोग्गलाणं सेयकालंसि कहभागे आहारैति कहभागं निजरेंति ? मागंदियपुत्ता असंखजइभागं आहारैति अणंतभागं निजरेंति। चकिया णं भंते ! केइ तेसु निजरापोग्गलेसु आसइत्तए वा जाव तुयहित्तए वा णो इणटे समटे अगापापकर्मों में भिन्नता है ऐसा मैंने कहा है । अब मान्दिक पुत्र प्रभु से ऐसा पूछते है-'नेरइयाणं पावे कम्मे जेय कडे' हे भदन्त ! नरयिक जीवों के जो कृतक्रियामाण और करिष्यमाण पापकर्म हैं उनमें अन्तर है ? या नहीं है ? उत्तर में प्रभु ने कहा है-'एवं चेव' हे माकन्दिक पुत्र ! जैसा इधु गमन के दृष्टान्त से जीव को आश्रित करके कर्मों में भेद निरूपित किया गया है उसी प्रकार से नारककृत कर्मों में भी परस्पर में भेद है ऐसा जानना चाहिये इसी प्रकार से भेद 'जाव वेमाणियाणं' यावत् वैमानिक पर्यन्त कृतादि कर्मों का जानना चाहिये । सू०५ ॥ अवे माहीयुत्र शिथी असुने पूछे छ ?-'नेरइयाण पावे कम्मे जेयकडे.' હે ભગવાન નારકીય જીવને જે કૃત, કિયમાણુ અને કરિષ્યમાણ પાપકર્મ છે તેમાં ભેદ અખ્તર છે ? કે નથી ? તેના ઉત્તરમાં પ્રભુ કહે છે કેકરે માકદિય પુત્ર બાણના ગમનના દષ્ટાંતથી જીવને ઉદ્દેશીને કર્મોમાં પરસ્પરમાં જેવી રીતે ભેદ બતાવેલ છે. તે જ પ્રમાણે નારકીય જી એ કરેલા કર્મોમાં પણ પરસ્પરમાં ભેદ છે. તેમ સમજવું. એ જ રીતના ભેદ જાવ वेमाणियाणं' यावत् वैमानि पर्यन्तन त ठियमा भने रिव्यमान કર્મોના સમજવા. સૂપ છે
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy