SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ प्रचन्द्रिका टीका श० १६ उ० २ ० २ जीवानां जराशोकादिनिरूपणम् ५३ टीका- 'वेणं काळेणं तेणं समएणं' तस्मिन् काले - यस्मिन् काले भगवान् मोका नगर्यां समवस्टतस्तस्मिन् काले तथा तस्मिन् समये - यस्मिन् समये सोका नगर्यां नन्दनोद्याने भगवान् स्थितवान् तस्मिन् समये 'सक्के देविंदे देवरायावज्जपाणी पुरंदरे जाव अंजमाणे विहरs' शक्रो देवेन्द्रो देवराजः वज्रपाणि पुरन्दरो यावत् भुञ्जानो विहरति, शक्नोति शत्रुविदाणे समर्थो भवति यः स शक्रः । देवानामिन्द्रः देवेन्द्रः, देवराजः देवानां मध्ये राजतेऽतोऽसौ देवराजः । वज्राविशेषः स पाणौ विद्यते यस्य स वज्रपाणिः, पुराणि दैत्यनगराणि दारयति इति पुरन्दरः यावत् भुञ्जानो विहरति, अत्र यावत्पदेनायं पाठः संग्राह्यः, तथाहि - "सयकउ सहस्सक्खे मघत्रं पागसासणे दाहिणडूलोगाहिवई एरावणवाहणे सुरिंदे वत्ती विमाणसयसहस्सा हिवई अरयंबरवरवत्थधरे आलइयमाल उडे नव देवों के जरा और शोक होते हैं ऐसा कहा जा चुका हैं । अब उन देवों के मध्य में जो जो शक होता है उसके सम्बन्ध में वक्तव्यता को प्रकट करने के लिये सूत्रकार 'तेर्ण कालेणं' इत्यादि सूत्र कहते हैं'तेणं कालेणं तेणं समएणं सक्के देबिंदे' - इत्यादि । टीकार्थ- तेण कालेणं णं' उस काल में और उस समय में जब कि भगवान् शेका नगरी में पधारे और नन्दन उद्यान में विराजमान हुए । 'सक्के देविंदे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरह' वज्रपाणिचाले एवं दैत्यों के नगरों को ध्वस्त करनेवाले देवेन्द्र देवराज शक्र यावत् दिव्य भोगों को भोगते हुए आनन्द मग्न थे। यहां पर यावत् शब्द से 'सयक, सहस्वक्खे, मघवे, पाणसासणे, दाहिणडुलोगाहिवई, एरावणवाहणे, सुरिंदे, बत्तीस विमाणसयसहस्साहिब, अरयं દેવાને જરા અને શાક હોય છે તે પ્રમાણે પહેલાં કહેવામાં આવ્યુ છે. હવે તે દેવામાં જે શક (ઈન્દ્ર) હાય છે તેના સમધમાં કથન પ્રગઢ नवा भाटे सूत्रार " तेण कालेणं " इत्यादि सूत्र " तेणं कालेणं तेण समएण सक्के देविंदे " छत्याहि टीअर्थ--" तेण कालेन तेण समपणं " ભગવાન માકા નગરીમાં यधार्या ने नन्हन् उद्यानमा विरानमान थया ते अणे अने ते सभये "सक्के देवि दे देवराया वज्जपाणी पुरंदरे जाव भुंजमाणे विहरइ " वल नेना हाथसां છે તેવા અને દૈત્યાના નગરના ન શ કરનારા દેવેન્દ્ર દેવરાજ શક યાવત્ દિવ્યભેગાને ભાગવતા આનંદ મગ્ન હતા. અહિયા યાવત્ શબ્દથી " सय क्कड, खहसक्खे, मघवे, पागखासणे, दाहिणदृलोगा हिवइ, एरावणवाहणे, सुरिदे, बत्तीस विमाणसय सहर साहिबइ, अरयबरवरवत्थधरे, इत्यादि पाठ दिव्वाई भोग
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy