SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ५३ भगवती सूत्रे पण्यन्ते, तं जहा- देविंदोग्गहे रायग्गहे गाहावइ उग्गहे सागाtest सोहम्मि उग्गहे । जे इमे भंते अजराए समणा निरथा विरंति, एएसि णं अहं उग्गहं अणुजाणामी तिकट्टु समणं भगवं महावीरं वंदइ नमसइ वंदिता नर्मसित्ता, तमेवदिवं जाणविमाणं दुरूहद्द दुरुहित्ता जामेव दिसं पाउन्भूए तामेव दिसं पडिगए। अंते त्ति भगवं गोयमे समणं भगवं महावीरं वंदइ नल वंदिता नमसित्ता एवं वयासी - जं णं भंते सक्के देविंदे देवराया तुम्मे णं एवं वदइ सच्चे णं एसमई, हंता सच्चे ॥ सू० २॥ , छापा - तस्मिन् काले तस्थिन् समये शक्रो देवेन्द्रो देवराजो वज्रपाणिः पुरंदरो यावत् भुञ्जन् विहरति, इमं च खलु केवलकल्पं जंबूद्वीपं द्वीपं विपुलेना वधिना आभोगयन् आभोगयन् पश्यति, श्रमणं भगवन्तं महावीरं जंबुद्वीपे द्वीपे । एवं यथा ईशानः तृतीयशतके तथा शक्रोऽपि, नगरम् आभियोगिकान् नो शब्दायति, पदात्यनीकाधिपतिर्हरिः, सुघोषाघंटा, पालको विमानकारी, पालक विमानम् औत्तरीयो निर्याणमार्गः, दक्षिणपौरस्त्ये रतिकरपर्वतः शेषं तदेव । यावत् नामकं श्रावयित्वा पर्युपास्ते, धर्मकथा यावत् परिषत् प्रतिगता । ततः खलु स शक्रो देवेन्द्रो देवराजः भ्रमगस्य भगवतो महावीरस्यान्तिके धर्म श्रुत्वा निशम्य हृष्टतुष्टः भ्रमणं भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्यित्वा एवमवादीत् - कतिविधः खलु भदन्त | अवग्रहः प्रज्ञप्तः शक्रः ! पञ्चविधोऽवग्रहः प्रज्ञः तद्यथा देवेन्द्रावग्रहः राजावग्रहः गाथापत्यवग्रहः सागारिकावग्रहः साध मैकाग्रहः । ये इमे भदन्त ! अद्यत्वे श्रमणा निर्ग्रन्था विहरन्ति एतेभ्यः खलु अहम् अवग्रहमभ्यनुजानामि इति कृत्वा श्रमण भगवन्तं महावीरं वन्दते नमस्यति चन्दा नमस्त्विा तदेव दिव्यं यानविमानमारोहति आरुह्य यामेव दिशं प्रादुभूतस्नामेवदिशं प्रतिगतः । भदन्त इति भगवान् गौतमः श्रमण भगवन्तं महावीरं वन्दते नमस्यति वन्दित्वा नमस्थित्वा एवमवादीत्, यत् खलु भदन्त शो देवेन्द्रो देवराजस्तुभ्यं खलु एवं वदति (अवदत् ) सत्यः खलु एषोऽर्थः, हंत सत्यः ॥ ०२ ॥
SR No.009322
Book TitleBhagwati Sutra Part 12
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1968
Total Pages714
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy